________________ 3. 146.5] महाभारते [ 3. 146. 34 पुण्यगन्धः सुखस्पर्शो ववौ तत्र समीरणः।। पुंस्कोकिलनिनादेषु षट्पदाभिरुतेषु च / हादयन्पाण्डवान्सर्वान्सकृष्णान्सद्विजर्षभान् // 5 बद्धश्रोत्रमनश्चक्षुर्जगामामितविक्रमः // 20 ततः पूर्वोत्तरो वायुः पवमानो यदृच्छया / जिघ्रमाणो महातेजाः सर्वतुकुसुमोद्भवम् / सहस्रपत्रमर्काभं दिव्यं पद्ममुदावहत् // 6 गन्धमुद्दाममुद्दामो वने मत्त इव द्विपः // 21 तदपश्यत पाश्चाली दिव्यगन्धं मनोरमम् / ह्रियमाणश्रमः पित्रा संप्रहृष्टतनूरुहः। अनिलेनाहृतं भूमौ पतितं जलजं शुचि // 7 पितुः संस्पर्शशीतेन गन्धमादनवायुना // 22. . तच्छुभा शुभमासाद्य सौगन्धिकमनुत्तमम् / स यक्षगन्धर्वसुरब्रह्मर्षिगणसेवितम् / अतीव मुदिता राजन्भीमसेनमथाब्रवीत् // 8 विलोडयामास तदा पुष्पहेतोररिंदमः // 23 पश्य दिव्यं सुरुचिरं भीम पुष्पमनुत्तमम् / विषमच्छेदरचितैरनुलिप्तमिवामुलैः। गन्धसंस्थानसंपन्नं मनसो मम नन्दनम् // 9 विमलैर्धातुविच्छेदैः काञ्चनाञ्जनराजतैः // 24 एतत्तु धर्मराजाय प्रदास्यामि परंतप / सपक्षमिव नृत्यन्तं पार्श्वलनैः पयोधरैः / हरेरिदं मे कामाय काम्यके पुनराश्रमे // 10 / मुक्ताहारैरिव चितं च्युतैः प्रस्रवणोदकैः // 25 यदि तेऽहं प्रिया पार्थ बहूनीमान्युपाहर। अभिरामनदीकुञ्जनिझरोदरकन्दरम् / तान्यहं नेतुमिच्छामि काम्यकं पुनराश्रमम् // 11 अप्सरोनपुररवैः प्रनृत्तबहुबर्हिणम् // 26 एवमुक्त्वा तु पाञ्चाली भीमसेनमनिन्दिता / दिग्वारणविषाणात्रैर्वृष्टोपलशिलातलम् / जगाम धर्मराजाय पुष्पमादाय तत्तदा // 12 स्रस्तांशुकमिवाक्षोभ्यैर्निम्नगानिःसृतैर्जलैः // 27. अभिप्रायं तु विज्ञाय महिष्याः पुरुषर्षभः / सशष्पकवलैः स्वस्थैरदूरपरिवर्तिभिः / प्रियाया प्रियकामः सः भीमो भीमपराक्रमः // 13 भयस्याज्ञैश्च हरिणैः कौतूहलनिरीक्षितः // 28 वातं तमेवाभिमुखो यतस्तत्पुष्पमागतम् / चालयन्नूरुवेगेन लताजालान्यनेकशः / आजिहीर्षुर्जगामाशु स पुष्पाण्यपराण्यपि // 14 आक्रीडमानः कौन्तेयः श्रीमान्वायुसुतो ययौ // 29 रुक्मपृष्ठं धनुर्गृह्य शरांश्चाशीविषोपमान / प्रियामनोरथं कर्तुमुद्यतश्चारुलोचनः / मृगरांडिव संक्रुद्धः प्रभिन्न इव कुञ्जरः // 15 / प्रांशुः कनकतालाभः सिंहसंहननो युवा // 30 द्रौपद्याः प्रियमन्विच्छन्स्वबाहुबलमाश्रितः / मत्तवारणविक्रान्तो मत्तवारणवेगवान् / व्यपेतभयसंमोहः शैलमभ्यपतद्बली // 16 मत्तवारणताम्राक्षो मत्तवारणवारणः // 31 स तं द्रुमलतागुल्मच्छन्नं नीलशिलातलम् / प्रियपार्थोपविष्टाभिावृत्ताभिर्विचेष्टितैः / गिरिं चचारारिहरः किंनराचरितं शुभम् // 17 यक्षगन्धर्वयोषाभिरदृश्याभिर्निरीक्षितः // 32 नानावर्णधरैश्चित्रं धातुद्रुममृगाण्डजैः / नवावतारं रूपस्य विक्रीणन्निव पाण्डवः / सर्वभूषणसंपूर्ण भूमे जमिवोच्छ्रितम् // 18 चचार रमणीयेषु गन्धमादनसानुषु / / 33 सर्वर्तुरमणीयेषु गन्धमादनसानुषु / संस्मरन्विविधान्क्लेशान्दुर्योधनकृतान्बहून् / सक्तचक्षुरभिप्रायं हृदयेनानुचिन्तयन् // 19 / द्रौपद्या वनवासिन्याः प्रियं कर्तुं समुद्यतः // 34 -580 -