________________ 3. 139. 17] आरण्यकपर्व [3. 140. 15 स चापि वरयामास पितुरुत्थानमात्मनः // 17 / अष्टाशीतिसहस्राणि गन्धर्वाः शीघ्रचारिणः / भनागस्त्वं तथा भ्रातुः पितुश्चास्मरणं वधे / तथा किंपुरुषा राजन्यक्षाश्चैव चतुर्गुणाः // 5 भरद्वाजस्य चोत्थानं यवक्रीतस्य चोभयोः // 18 अनेकरूपसंस्थाना नानाप्रहरणाश्च ते / ततः प्रादुर्बभूवुस्ते सर्व एव युधिष्ठिर / यक्षेन्द्रं मनुजश्रेष्ठ माणिभद्रमुपासते // 6 अथाब्रवीद्यवक्रीतो देवानग्निपुरोगमान् // 19 तेषामृद्धिरतीवाग्र्या गतौ वायुसमाश्च ते / समधीतं मया ब्रह्म व्रतानि चरितानि च।। स्थानात्प्रच्यावयेयुर्ये देवराजमपि ध्रुवम् // 7 कथं नु रैभ्यः शक्तो मामधीयानं तपस्विनम् / तैस्तात बलिभिर्गुप्ता यातुधानैश्च रक्षिताः / तथायुक्तेन विधिना निहन्तुममरोत्तमाः // 20 दुर्गमाः पर्वताः पार्थ समाधि परमं कुरु // 8 देवा ऊचुः। कुबेरसचिवाश्चान्ये रौद्रा मैत्राश्च राक्षसाः। मैवं कृथा यवक्रीत यथा वदसि वै मुने। तैः समेष्याम कौन्तेय यत्तो विक्रमणे भव // 9 ऋते गुरुमधीता हि सुखं वेदास्त्वया पुरा // 21 कैलासः पर्वतो राजन्षड्योजनशतान्युत / अनेन तु गुरून्दुःखात्तोषयित्वा स्वकर्मणा। यत्र देवाः समायान्ति विशाला यत्र भारत // 10 कालेन महता क्लेशाद्ब्रह्माधिगतमुत्तमम् // 22 असंख्येयास्तु कौन्तेय यक्षराक्षसकिनराः / लोमश उवाच / नागाः सुपर्णा गन्धर्वाः कुबेरसदनं प्रति // 11 यवक्रीतमथोक्त्वैवं देवाः साग्निपुरोगमाः। तान्विगाहस्व पार्थाद्य तपसा च दमेन च / संजीवयित्वा तान्सर्वान्पुनर्जग्मुत्रिविष्टपम् // 23 रक्ष्यमाणो मया राजन्भीमसेनबलेन च // 12 आश्रमस्तस्य पुण्योऽयं सदापुष्पफलद्रुमः / अत्रोष्य राजशार्दूल सर्वपापैः प्रमोक्ष्यसे // 24 स्वस्ति ते वरुणो राजा यमश्च समितिंजयः / गङ्गा च यमुना चैव पर्वतश्च दधातु ते // 13 इति श्रीमहाभारते आरण्यकपर्वणि एकोनचत्वारिंशदधिकशततमोऽध्यायः // 139 // इन्द्रस्य जाम्बूनदपर्वताये ___ शृणोभि घोषं तव देवि गङ्गे / लोमश उवाच / गोपाययेमं सुभगे गिरिभ्यः उशीरबीजं मैनाकं गिरि श्वेतं च भारत / सर्वाजमीढापचितं नरेन्द्रम् / समतीतोऽसि कौन्तेय कालशैलं च पार्थिव // 1 भवस्व शर्म प्रविविक्षतोऽस्य एषा गङ्गा सप्तविधा राजते भरतर्षभ / शैलानिमाशैलसुते नृपस्य // 14 स्थानं विरजसं रम्यं यत्राग्निर्नित्यमिध्यते // 2 युधिष्ठिर उवाच / एतद्वै मानुषेणाद्य न शक्यं द्रष्टुमप्युत / अपूर्वोऽयं संभ्रमो लोमशस्य समाधिं कुरुताव्यग्रास्तीर्थान्येतानि द्रक्ष्यथ // 3 कृष्णां सर्वे रक्षत मा प्रमादम् / श्वेतं गिरिं प्रवेक्ष्यामो मन्दरं चैव पर्वतम् / देशो ह्ययं दुर्गतमो मतोऽस्य यत्र माणिचरो यक्षः कुबेरश्चापि यक्षराट् // 4 तस्मात्परं शौचमिहाचरध्वम् // 15 - 573 -