________________ (8. 131. 20] [3. 122.2 एष भर्यातियज्ञस्य देशस्तात प्रकाशते / रूपेण वयसा चैव मदनेन मदेन च / साक्षाद्यवामिवत्सोममश्विभ्यां सह कौशिकः // 20 बभञ्ज वनवृक्षाणां शाखाः परमपुष्पिताः॥९ चुकोष भार्गपश्चापि महेन्द्रस्य महातपाः / तां सखीरहितामेकामेकवस्त्रामलंकृताम् / संसामयामास च तं वासवं च्यवनः प्रभुः। ददर्श भार्गवो धीमांश्चरन्तीमिव विद्युतम् // 10 सुजनां चापि भार्या स राजपुत्रीमवाप्तवान् // 21 तां पश्यमानो विजने स रेमे परमद्युतिः। युधिष्ठिर उवाच / ममकण्ठश्च ब्रह्मर्षिस्तपोबलसमन्वितः। कथं विष्टम्भितस्तेन भगवान्पाकशासनः। तामाबभाषे कल्याणी सा चास्य न शृणोति वै // किमर्थ भार्गवश्वापि कोपं चक्रे महातपाः / / 22 ततः सुकन्या वल्मीके दृष्ट्वा भार्गवचक्षुषी। आगौ च कथं ब्रह्मन्कृतवान्सोमपीयिनौ। : कौतूहलात्कण्टकेन बुद्धिमोहबलात्कृता // 12 एतत्सर्व यथावृत्तमाख्यातु भगवान्मम // 25 / किं नु खल्विदमित्युक्त्वा निर्बिभेदास्य लोचने / इति श्रीमहाभारते आरण्यकपर्वणि . . अक्रुध्यत्स तया विद्धे नेत्रे परममन्युमान् / एकविंशत्यधिकशततमोऽध्यायः // 121 ततः शर्यातिसैन्यस्य शकृन्मूत्रं समावृणोत् // 13 . 122 ततो रुद्ध शकृन्मूत्रे सैन्यमानाहदुःखितम्। लोमश उवाच / तथागतमभिप्रेक्ष्य पर्यपृच्छत्स पार्थिवः॥ 14 भूगोमहर्षेः पुत्रोऽभूच्यवनो नाम भार्गवः / तपोनित्यस्य वृद्धस्य रोषणस्य विशेषतः। समीपे सरसः सोऽस्य तपस्तेपे महाद्युतिः // 1 केनापकृतमधेह भार्गवस्य महात्मनः। स्मणुभूतो महातेजा वीरस्थानेन पाण्डव। ज्ञातं वा यदि वाज्ञातं तदृतं. ब्रूत माचिरम् // 15 अतिष्ठसुबहून्कालानेकदेशे विशां पते // 2 . तमूचुः सैनिकाः सर्वे न विद्मोऽपकृतं वयम् / सपस्मीकोऽभवदृषिलताभिरभिसंवृतः। सर्वोपायैर्यथाकामं भवास्तदधिगच्छतु // 16 कालेन महता राजन्समाकीर्णः पिपीलिकैः // 5 ततः स पृथिवीपालः साम्ना चोग्रेण च स्वयम्। तथा व संकृतो धीमान्मृत्पिण्ड इव सर्वशः। पर्यपृच्छत्सुहृद्वगं प्रत्यजानन्नं चैव ते // 17 तण्यति स्म सपो राजन्वल्मीकेन समावृत्तः॥४ आनाहातं ततो दृष्ट्वा तत्सैन्यमसुखार्दितम् / अथ दीर्घस्य कालस्य शर्याति म पार्थिवः। पितरं दुःखितं चापि सुकन्येदमथाब्रवीत् // 18 आजगाम सरो रम्यं विहर्तुमिदमुत्तमम् // 5 - मयाटन्त्येह वल्मीके दृष्टं सत्त्वमभिज्वलत्।' तय स्त्रीणां सहस्राणि चत्वार्यासन्परिग्रहः। खद्योतवदमिज्ञातं तन्मया विद्धमन्तिकात् // 19 एकैव च सुता शुभ्रा सुकन्या नाम भारत // 6 एतच्छ्रुत्वा तु शकतिर्वल्मीकं तूर्णमाद्रवत्। सा सखीभिः परिघृता सर्वाभरणभूषिता। तऋपश्यत्तपोवृद्धं वयोवृद्धं च भार्गवम् / / 20 चक्रम्बमाणा वल्मीकं भार्गवस्य समासदत् // 7 अयाचदथ सैन्यार्थं प्राञ्जलिः पृथिवीपतिः। सा चैव सुदती तत्र पश्यमाना मनोरमान। अज्ञानाद्वालया यत्ते कृतं तत्क्षन्तुमर्हसि // 21 वनस्पतीम्विचिन्वन्सी विजहार सखीचता // 8. ततोऽप्रवीन्महीपालं च्यवनो भार्गवस्तदा। -582