________________ 3. 119. 21] [8. 120.19 एषां सुराणां तनयाः कथं नु न वने चरन्त्यल्पसुखाः सुखार्हाः // 21 जिते हि धर्मस्य सुते सभार्ये : सभ्रातृके सानुचरे निरस्ते। दुर्योधने चापि विवर्धमाने कथं न सीदत्यवनिः सशैला // 22 इति श्रीमहाभारते भारण्यकपर्वणि एकोनविंशत्यधिकशततमोऽध्यायः // 119 // 120 सात्यकिरुवाच / न राम कालः परिदेवनाय - यदुत्तरं तत्र तदेव सर्वे। समाचरामो हनतीतकालं युधिष्ठिरो यद्यपि नाह किंचित् // 1. ये नाथवन्तो हि भवन्ति लोके ते नात्मना कर्म समारभन्ते। तेषां तु कार्येषु भवन्ति नाथाः . . शैब्यादयो राम यथा ययातः॥२ . येषां तथा राम समारभन्ते . कार्याणि नाथाः स्वमतेन लोके। ते नाथवन्तः पुरुषप्रवीरा _____ नानाथवत्कृच्छ्रमवाप्नुवन्ति // 3 कस्वादयं रामजनार्दनौ च प्रद्युम्नसाम्बौ च मया समेतौ / वसत्यरण्ये सह सोदरीयै___ त्रैलोक्यनाथानधिगम्य नाथान् // 4 निर्यातु साध्वद्य दशार्हसेना प्रभूतनानायुधचित्रवर्मा / यमक्षयं गच्छतु धार्तराष्ट्रः . सबान्धवो वृष्णिवेलाभिभूतः // 5 त्वं ह्येव कोपात्पृथिवीमपीमां संवेष्टयेस्विस्तु शाङ्गधन्या। स धार्तराष्ट्र जहि सानुबन्धं ___ वृत्रं यथा देवपतिर्महेन्द्रः॥६ . भ्राता च मे यश्च सखा गुरुश्चक जनार्दनस्यात्मसमश्च पार्थः / / यदर्थमभ्युद्यतमुत्तमंत करोति कर्माग्यमपारणीयम् // 7 तस्यास्त्रवर्षाण्यहमुत्तमान हित्य सर्वाणि रणेऽभिभूय / कायाच्छिरः सर्पविषामिकल्पैः शरोत्तमैरुन्मथितास्मि राम // 8 खगेन चाहं निशितेन संख्ये कायाच्छिरस्तस्य बलात्प्रमथ्य। ततोऽस्य सर्वाननुगान्हनिष्ये दुर्योधनं चापि कुरूंश्च सर्वान् // 9 आत्तायुधं मामिह रौहिणेय पश्यन्तु भौमा युधि जातहर्षाः। निघ्नन्तमेकं कुरुयोधमुख्या न्काले महाकक्षमिवान्तकामिः॥ 10 प्रद्युम्नमुक्तान्निशितान्न शक्ताः ___ सोढुं कृपद्रोणविकर्णकर्णाः। जानामि वीर्यं च तवात्मजस्य काणिर्भवत्येष यथा रणस्थः // 11 साम्बः ससूतं सरथं भुजाभ्यां दुःशासनं शास्तु बलात्प्रमथ्य। न विद्यते जाम्बवतीसुतस्य रणेऽविषयं हि रणोत्कटस्य // 12 / एतेन बालेन हि शम्बरस्य दैत्यस्य सैन्यं सहसा प्रणुन्नम् /