________________ 3. 114. 25 ] [3. 115. विष्णो रेतस्त्वममृतस्य नाभिः / - अकृतव्रण उवाच / एवं ब्रुवन्पाण्डव सत्यवाक्यं कन्यकुब्जे महानासीत्पार्थिवः सुमहाबलः / , वेदीमिमां त्वं तरसाधिरोह // 25 गाधीति विश्रुतो लोके वनवासं जगाम सः॥ वैशंपायन उवाच। वने तु तस्य वसतः कन्या जनेऽप्सरःसमा / ततः कृतस्वस्त्ययनो महात्मा ऋचीको भार्गवस्तां च वरयामास भारत // 19. युधिष्ठिरः सागरगामगच्छत् / तमुवाच ततो राजा ब्राह्मणं संशितव्रतम् / कृत्वा च तच्छासनमस्य सर्व उचितं नः कुले किंचित्पूर्वैर्यत्संप्रवर्तितम् / / 11... महेन्द्रमासाद्य निशामुवास // 26 .. एकतःश्यामकर्णानां पाण्डुराणां तरविनाम् / / इति श्रीमहाभारते भारण्यकपर्वणि सहस्रं वाजिनां शुल्कमिति विद्धि द्विजोत्तम // 12. चतुर्दशाधिकशततमोऽध्यायः // 11 // .... न चापि भगवान्वाच्यो दीयतामिति भार्गव। : देया मे दुहिता चेयं त्वद्विधाय महात्मने // 13 वैशंपायन उवाच। ऋचीक उवाच। / स तत्र तामुषित्वैकां रजनीं पृथिवीपतिः। एकतःश्यामकर्णानां पाण्डुराणां तरविनाम् / .. तापसानां परं चक्रे सत्कारं भ्रातृभिः सह // 1 . दास्याम्यश्वसहस्रं ते मम भार्या सुतास्तु ते॥१४ लोमशश्चास्य तान्सर्वानाचख्या तत्र वापसान् / . अकृतव्रण उवाच। भृगूनङ्गिरसश्चैव वासिष्ठानथ काश्यपान् // 2 स तथेति प्रतिज्ञाय राजन्वरुणमब्रवीत्। . वान्समेत्य स राजर्षिरभिवाद्य कृताञ्जलिः। एकतःश्यामकर्णानां पाण्डुराणां तरविनाम् / रामस्यानुचरं वीरमपृच्छदकृतव्रणम् // 3 . सहस्रं वाजिनामेकं शुल्कार्थ मे प्रदीयताम् // 15 कदा नु रामो भगवांस्तापसान्दर्शयिष्यति / . तस्मै प्रादात्सहस्रं वै वाजिनां वरुणस्तदा। तेनैवाहं प्रसङ्गेन दृष्टुमिच्छामि भार्गवम् // 4 तदश्वतीर्थ विख्यातमुत्थिता यत्र ते हयाः // 16 . अकृतव्रण उवाच / गवायां कन्यकुब्जे वै ददौ सत्यवतीं वदा। आयानेवासि विदितो रामस्य विदितात्मनः / ततो गाधिः सुतां तस्मै जन्याश्चासन्सुरास्तदा / प्रीतिस्त्वयि च रामस्य क्षिप्रं त्वां दर्शयिष्यति // लब्ध्वा हयसहस्रं तु तांश्च दृष्ट्वा दिवौकसः॥ 17 चतुर्दशीमष्टमी च रामं पश्यन्ति तापसाः। धर्मेण लब्ध्वा तां भार्यामृचीको द्विजसत्तमः / अस्यां राज्यां व्यतीतायां भवित्री च चतुर्दशी // 6 यथाकामं यथाजोषं तया रेमे सुमध्यया // 18 युधिष्ठिर उवाच / | तं विवाहे कृते राजन्सभार्यमवलोककः / / भवाननुगतो वीरं जामदग्न्यं महाबलम् / आजगाम भृगुश्रेष्ठः पुत्रं दृष्ट्वा ननन्द च // 19 प्रत्यक्षदर्शी सर्वस्य पूर्ववृत्तस्य कर्मणः // 7 भार्यापती तमासीनं गुरुं सुरगणार्चितम् / / सु भवान्कथयत्वेतद्यथा रामेण निर्जिताः। अर्चित्वा पर्युपासीनी प्राञ्जली तस्थतुस्तदा // 31 आहवे क्षत्रियाः सर्वे कथं केन च हेतुना / / 8 / ततः स्नुषां स भगवान्प्रहृष्टो भूगुरब्रवीत्।। - 543 -