________________ 3. 113. 11] आरण्यकपर्व [3. 113.25 सुतां ददावृश्यशृङ्गाय शान्ताम् / प्रशान्तभूयिष्ठरजाः प्रहृष्टः क्रोधप्रतीकारकरं च चक्रे ___ समाससादाङ्गपतिं पुरस्थम् // 18 गोभिश्च मार्गेष्वभिकर्षणं च // 11 . संपूजितस्तेन नरर्षभेण विभाण्डकस्याव्रजतः स राजा ददर्श पुत्रं दिवि देवं यथेन्द्रम् / पशून्प्रभूतान्पशुपांश्च वीरान्। शान्तां स्नुषां चैव ददर्श तत्र समादिशपुत्रगृद्धी महर्षि __ सौदामिनीमुच्चरन्तीं यथैव // 19 विभाण्डकः परिपृच्छेद्यदा वः // 12. .. प्रामांश्च घोषांश्च सुतं च दृष्ट्वा स वक्तव्यः प्राञ्जलिभिर्भवद्भिः शान्तां च शान्तोऽस्य परः स कोपः। ... पुत्रस्य ते पशवः कर्षणं च / . चकार तस्मै परमं प्रसादं किं ते प्रियं वै क्रियतां महर्षे / विभाण्डको भूमिपतेर्नरेन्द्र // 20 . दासाः स्म सर्वे तव वाचि बद्धाः // 13 स तत्र निक्षिप्य सुतं महर्षिअथोपायात्स मुनिश्चण्डकोपः रुवाच सूर्यानिसमप्रभावम् / __ स्वमाश्रमं फलमूलानि गृह्य / जाते पुत्रे वनमेवाव्रजेथा अन्वेषमाणश्च न तत्र पुत्रं - राज्ञः प्रियाण्यस्य सर्वाणि कृत्वा // 21 - ददर्श चुक्रोध ततो भृशं सः॥ 14 स तद्वचः कृतवानृश्यशृङ्गो ततः स कोपेन विदीर्यमाण . ययौ च यत्रास्य पिता बभूव / -- आशङ्कमानो नृपतेर्विधानम्। शान्ता चैनं पर्यचरद्यथावजगाम चम्पां प्रदिधक्षमाण खे रोहिणी सोममिवानुकूला // 22 स्तमङ्गराज विषयं च तस्य // 15 अरुन्धती वा सुभगा वसिष्ठं स वै श्रान्तः क्षुधितः काश्यपस्ता लोपामुद्गा वापि यथा ह्यगस्त्यम् / / न्घोषान्समासादितवान्समृद्धान् / नलस्य वा दमयन्ती यथाभूगोपैश्च तैर्विधिवत्पूज्यमानो द्यथा शची वज्रधरस्य चैव // 23 राजेव तां रात्रिमुवास तत्र // 16 नाडायनी चेन्द्रसेना यथैव संप्राप्य सत्कारमतीव तेभ्यः वश्या नित्यं मुद्गलस्याजमीढ। प्रोवाच कस्य प्रथिताः स्थ सौम्याः। तथा शान्ता ऋश्यशृङ्गं वनस्थं ऊचुस्ततस्तेऽभ्युपगम्य सर्वे प्रीत्या युक्ता पर्यचरन्नरेन्द॥२५ धनं तवेदं विहितं सुतस्य // 17 तस्याश्रमः पुण्य एषो विभाति देशे तु देशे तु स पूज्यमान महाहदं शोभयन्पुण्यकीर्तेः। •स्तांश्चैव शृण्वन्मधुरान्प्रलापान् / . अत्र स्नातः कृतकृत्यो विशुद्ध-541 -