________________ 3. 100. 4] मारण्यकपर्व [3. 101.8 फलमूलाशनानां हि मुनीनां भक्षितं शतम् // 4 | त्वं नः स्रष्टा च पाता च भर्ता च जगतः प्रभो। एवं रात्रौ स्म कुर्वन्ति विविशुश्चार्णवं दिवा।। त्वया सृष्टमिदं सर्व यच्चेङ्गं यच्च नेति // 18 भरद्वाजाश्रमे चैव नियता ब्रह्मचारिणः / त्वया भूमिः पुरा नष्टा समुद्रात्पुष्करेक्षण / --- वाय्वाहाराम्बुभक्षाश्च विंशतिः संनिपातिताः 5.. वाराहं रूपमास्थाय जगदर्थे समुद्धृता // 19. एवं क्रमेण सर्वांस्तानाश्रमान्दानवास्तदा। . आदिदैत्यो महावीर्यो हिरण्यकशिपुस्त्वया। . निशायां परिधावन्ति मत्ता भुजबलाश्रयात्। . नारसिंहं वपुः कृत्वा सूदितः पुरुषोत्तम // 20 कालोपसृष्टाः कालेया नन्तो द्विजगणान्बहून् // 6 अवध्यः सर्वभूतानां बलिश्चापि महासुरः। . न चैनानन्वबुध्यन्त मनुजा मनुजोत्तम / .... वामनं वपुराश्रित्य त्रैलोक्याशितस्त्वया // 21 एवं प्रवृत्तान्दैत्यांस्तांस्तापसेषु तपस्विष // 7 असुरश्च महेष्वासो जम्भ इत्यभिविश्रुतः। .. प्रभाते समदृश्यन्त नियताहारकर्शिताः / यज्ञक्षोभकरः क्रूरस्त्वयैव विनिपातितः // 22 महीतलस्था मुनयः शरीरैर्गतजीवितैः // 8 .. एवमादीनि कर्माणि येषां संख्या न विद्यते / क्षीणमांसैविरुधिरैर्विमज्जात्रैर्विसंधिभिः। अस्माकं भयभीतानां त्वं गतिमधुसूदन // 23 आकीर्णैराचिता भूमिः शङ्खानामिव राशिभिः॥९ / तस्मात्त्वां देवदेवेश लोकार्थ ज्ञापयामहे / कलशैविप्रविद्धैश्च सुवैर्भमैस्तथैव च। रक्ष लोकांश्च देवांश्च शक्रं च महतो भयात् // 24 विकीर्णैरग्निहोत्रैश्च भूर्बभूव समावृता // 10 इति श्रीमहाभारते आरम्यकपर्वणि.. निःखाध्यायवषट्कारं नष्टयज्ञोत्सवक्रियम्। शततमोऽध्यायः // 10 // जगदासीनिरुत्साहं कालेयभयपीडितम् // 11 एवं प्रक्षीयमाणाश्च. मानवा मनुजेश्वर / देवा ऊचुः। आत्मत्राणपरा भीताः प्राद्रवन्त दिशो भयात् // 12 इतः प्रदानाद्वर्तन्ते प्रजाः सर्वाश्चतुर्विधाः / केचिद्गुहाः प्रविविशुर्निर्झरांश्चापरे श्रिताः।। ता भाविता भावयन्ति हव्यकव्यैर्दिवौकसः / / अपरे मरणोद्विग्ना भयात्प्राणान्समुत्सृजन् // 13 लोका ह्येवं वर्तयन्ति अन्योन्यं समुपाश्रिताः।। केचिदत्र महेष्वासाः शूराः परमदर्पिताः। त्वत्प्रसादान्निरुद्विग्नास्त्वयैव परिरक्षिताः // 2 : मार्गमाणाः परं यत्नं दानवानां प्रचक्रिरे // 14. इदं च समनुप्राप्तं लोकानां भयमुत्तमम्। / न चैतानधिजग्मुस्ते समुद्रं समुपाश्रितान्। न च जानीम केनेमे रात्री वध्यन्ति ब्राह्मणाः॥३ श्रमं जग्मुश्च परममाजग्मुः क्षयमेव च // 15 क्षीणेषु च ब्राह्मणेषु पृथिवी क्षयमेष्यति / जगत्युपशमं याते नष्टयज्ञोत्सवक्रिये / ततः पृथिव्यां क्षीणायां त्रिदिवं क्षयमेष्यति // 4 आजग्मुः परमामात त्रिदशा मनुजेश्वर // 16 : . त्वत्प्रसादान्महाबाहो लोकाः सर्वे जगत्पते / समेत्य समहेन्द्राश्च भयान्मन्त्रं प्रचक्रिरे। विनाशं नाधिगच्छेयुस्त्वया वै परिरक्षिताः॥५ नारायणं पुरस्कृत्य वैकुण्ठमपराजितम् // 17 . विष्णुरुवाच / ततो देवाः समेतास्ते तदोचुर्मधुसूदनम्। विदितं मे सुराः सर्व प्रजानां क्षयकारणम् / - -