________________ 3. 86. 13] महाभारते [3. 87. 15 ह्रदः परमदुष्पापो मानुषैरकृतात्मभिः // 13 प्रियङ्ग्वाम्रवनोपेता वानीरवनमालिनी / तत्रैव तृणसोमाग्नेः संपन्नफलमूलवान् / प्रत्यक्स्रोता नदी पुण्या नर्मदा तत्र भारत // 2 .. आश्रमोऽगस्त्यशिष्यस्य पुण्यो देवसभे गिरौ // 14 निकेतः ख्यायते पुण्यो यत्र विश्रवसो मुनेः। वैडूर्यपर्वतस्तत्र श्रीमान्मणिमयः शिवः / / जज्ञे धनपतिर्यत्र कुबेरो नरवाहनः // 3 अगस्त्यस्याश्रमश्चैव बहुमूलफलोदकः // 15 वैडूर्यशिखरो नाम पुण्यो गिरिवरः शुभः। सुराष्ट्रष्वपि वक्ष्यामि पुण्यान्यायतनानि च। दिव्यपुष्पफलास्तत्र पादपा हरितच्छदाः // 4 आश्रमान्सरितः शैलान्सरांसि च नराधिप॥१६ तस्य शैलस्य शिखरे सरस्तत्र च धीमतः / चमसोन्मज्जनं विप्रास्तत्रापि कथयन्त्युत / प्रफुल्लनलिनं राजन्देवगन्धर्वसेवितम् // 5 प्रभासं चोदधौ तीर्थ त्रिदशानां युधिष्ठिर // 17 बह्वाश्चर्य महाराज दृश्यते तत्र पर्वते / तत्र पिण्डारकं नाम तापसाचरितं शुभम् / पुण्ये स्वर्गोपमे दिव्ये नित्यं देवर्षिसेविते // 6 उज्जयन्तश्च शिखरी क्षिप्रं सिद्धिकरो महान् // 18 ह्रदिनी पुण्यतीर्था च राजर्षेस्तत्र वै सरित् / तत्र देवर्षिवर्येण नारदेनानुकीर्तितः / विश्वामित्रनदी पारा पुण्या परपुरंजय // 7 पुराणः श्रूयते श्लोकस्तं निबोध युधिष्ठिर / / 19 यस्याम्तीरे सतां मध्ये ययातिर्नहुषात्मजः / पुण्ये गिरौ सुराष्ट्रेषु मृगपक्षिनिषेविते। . पपात स पुनर्लोकालेभे धर्मान्सनातनान् // 8 उज्जयन्ते स्म तप्ताङ्गो नाकपृष्ठे महीयते // 20 / तत्र पुण्यहृदस्तात मैनाकश्चैव पर्वतः। पुण्या द्वारवती तत्र यत्रास्ते मधुसूदनः / बहुमूलफलो वीर असितो नाम पर्वतः // 9 साक्षादेवः पुराणोऽसौ स हि धर्मः सनातनः॥२१ / आश्रमः कक्षसेनस्य पुण्यस्तत्र युधिष्ठिर / ये च वेदविदो विप्रा ये चाध्यात्मविदो जनाः / च्यवनस्याश्रमश्चैव ख्यातः सर्वत्र पाण्डव / ते वदन्ति महात्मानं कृष्णं धर्म सनातनम् // 22 तत्राल्पेनैव सिध्यन्ति मानवास्तपसा विभो // 10 पवित्राणां हि गोविन्दः पवित्रं परमुच्यते / / / जम्बूमार्गो महाराज ऋषीणां भावितात्मनाम् / पुण्यानामपि पुण्योऽसौ मङ्गलानां च मङ्गलम्॥२३ / आश्रमः शाम्यतां श्रेष्ठ मृगद्विजगणायुतः॥ 11 त्रैलोक्यं पुण्डरीकाक्षो देवदेवः सनातनः। ततः पुण्यतमा राजन्सततं तापसायुता। . आस्ते हरिरचिन्त्यात्मा तत्रैव मधुसूदनः // 24 केतुमाला च मेध्या च गङ्गारण्यं च भूमिप / इति श्रीमहाभारते आरण्यकपर्वणि ख्यातं च सैन्धवारण्यं पुण्यं द्विजनिषेवितम् // 12 षडशीतिमोऽध्यायः॥८६॥ पितामहसरः पुण्यं पुष्करं नाम भारत / वैखानसानां सिद्धानामृषीणामाश्रमः प्रियः // 13 धौम्य उवाच। अप्यत्र संस्तवार्थाय प्रजापतिरथो जगौ। अवन्तिषु प्रतीच्यां वै कीर्तयिष्यामि ते दिशि। पुष्करेषु कुरुश्रेष्ठ गाथां सुकृतिनां वर // 14 यानि तत्र पवित्राणि पुण्यान्यायतनानि च // 1 - मनसाप्यभिकामस्य पुष्कराणि मनस्विनः / -514 - 87