________________ 8. 84. 4] महाभारते [ 8. 85.9 अहं घेतावुभौ ब्रह्मन्कृष्णावरिनिघातिनौ। आख्यातु रमणीयं च सेवितं पुण्यकर्मभिः // 17 अभिजानामि विक्रान्तौ तथा व्यासः प्रतापवान् / यत्र कंचिद्वयं कालं वसन्तः सत्यविक्रमम / त्रियुगौ पुण्डरीकाक्षौ वासुदेवधनंजयौ // 4 / प्रतीक्षामोऽर्जुनं वीरं वर्षकामा इवाम्बुदम् // 18 नारदोऽपि तथा वेद सोऽप्यशंसत्सदा मम / / विविधानाश्रमान्कांश्चिहिजातिभ्यः परिश्रुतान् / तथाहमपि जानामि नरनारायणावृषी // 5 सरांसि सरितश्चैव रमणीयांश्च पर्वतान् // 19 / शक्तोऽयमित्यतो मत्वा मया संप्रेषितोऽर्जुनः / आचक्ष्व न हि नो ब्रह्मन्रोचते तमृतेऽर्जुनम् / इन्द्रादनवरः शक्तः सुरसूनुः सुराधिपम् / / वनेऽस्मिन्काम्यके वासो गच्छामोऽन्यां दिशं प्रति // द्रष्टुमस्त्राणि चादातुमिन्द्रादिति विवासितः // 6 इति श्रीमहाभारते आरण्यकपर्वणि मीष्मद्रोणावतिरथौ कृपो द्रौणिश्च दुर्जयः / चतुरशीतितमोऽध्यायः॥८॥ धृतराष्ट्रस्य पुत्रेण वृता युधि महाबलाः / सर्वे वेदविदः शूराः सर्वेऽस्रकुशलास्तथा // 7 वैशंपायन उवाच / योद्धुकामश्च पार्थेन सततं यो महाबलः / तान्सर्वानुत्सुकान्दृष्ट्वा पाण्डवान्दीनचेतसः / स च दिव्यास्त्रविकर्णः सूतपुत्रो महारथः // 8 आश्वासयंस्तदा धौम्यो बृहस्पतिसमोऽब्रवीत् // 1 सोऽश्ववेगानिलबलः शरार्चिस्तलनिस्वनः। . ब्राह्मणानुमतान्पुण्यानाश्रमान्भरतर्षभ। रजोधूमोऽस्त्रसंतापो धार्तराष्ट्रानिलोद्धतः // 9 दिशस्तीर्थानि शैलांश्च शृणु मे गदतो नृप // 2 निसृष्ट इव कालेन युगान्तज्वलनो यथा। पूर्व प्राची दिशं राजनराजर्षिगणसेविताम् / मम सैन्यमयं कक्षं प्रधक्ष्यति न संशयः // 10 रम्यां ते कीर्तयिष्यामि युधिष्ठिर यथास्मृति // 3 तं स कृष्णानिलोद्धृतो दिव्यास्त्रजलदो महान् / तस्यां देवर्षिजुष्टायां नैमिषं नाम भारत। . श्वेतवाजिबलाकाभृगाण्डीवेन्द्रायुधोज्ज्वलः // 11 यत्र तीर्थानि देवानां सुपुण्यानि पृथक्पृथक् // 4 सततं शरधारामिः प्रदीप्तं कर्णपावकम् / यत्र सा गोमती पुण्या रम्या देवर्षिसेविता / उदीर्णोऽर्जुनमेघोऽयं शमयिष्यति संयुगे // 12 यज्ञभूमिश्च देवानां शामित्रं च विवस्वतः // 5 स साक्षादेव सर्वाणि शक्रात्परपुरंजयः / तस्यां गिरिवरः पुण्यो गयो राजर्षिसत्कृतः / दिव्यान्यस्त्राणि बीभत्सुस्तत्त्वतः प्रतिपत्स्यते // 13 शिवं ब्रह्मसरो यत्र सेवितं त्रिदशर्षिभिः // 6 . अलं स तेषां सर्वेषामिति मे धीयते मतिः। यदयं पुरुषव्याघ्र कीर्तयन्ति पुरातनाः / नास्ति त्वतिक्रिया तस्य रणेऽरीणां प्रतिक्रिया // 14 एष्टव्या बहवः पुत्रा योकोऽपि गयां व्रजेत् // 7 तं वयं पाण्डवं सर्वे गृहीतास्त्रं धनंजयम् / महानदी च तत्रैव तथा गयशिरोऽनघ। द्रष्टारो न हि बीभत्सुर्भारमुद्यम्य सीदति // 15 यत्रासौ कीर्त्यते विप्रैरक्षय्यकरणो वटः / वयं तु तमृते वीरं वनेऽस्मिन्द्विपदां वर / यत्र दत्तं पितृभ्योऽन्नमक्षय्यं भवति प्रभो // 8 अवधानं न गच्छामः काम्यके सह कृष्णया॥१६ सा च पुण्यजला यत्र फल्गुनामा महानदी / भवानन्यद्वनं साधु बन्नं फलवच्छुचि / | बहुमूलफला चापि कौशिकी भरतर्षभ / -512 -