________________ 3. 83. 61] महाभारते [3. 83.90 नियतात्मा नरः पूतो गच्छेत परमां गतिम् // 61 तत्राभिषेकं यः कुर्यात्संगमे संशितव्रतः / ततो गच्छेत्कुरुश्रेष्ठ शृङ्गवेरपुरं महत्। पुण्यं स फलमाप्नोति राजसूयाश्वमेधयोः॥ 76 यत्र तीर्णो महाराज रामो दाशरथिः पुरा // 62 एषा यजनभूमिर्हि देवानामपि सत्कृता। गङ्गायां तु नरः सात्वा ब्रह्मचारी समाहितः। तत्र दत्तं सूक्ष्ममपि महद्भवति भारत // 77. विधूतपाप्मा भवति वाजपेयं च विन्दति // 63 न वेदवचनात्तात न लोकवचनादपि। अभिगम्य महादेवमभ्यर्च्य च नराधिप। मतिरुत्क्रमणीया ते प्रयागमरणं प्रति // 78 . प्रदक्षिणमुपावृत्य गाणपत्यमवाप्नुयात् // 64 दश तीर्थसहस्राणि षष्टिकोट्यस्तथापराः। ततो गच्छेत राजेन्द्र प्रयागमृषिसंस्तुतम् / येषां सांनिध्यमत्रैव कीर्तितं कुरुनन्दन // 79 / यत्र ब्रह्मादयो देवा दिशश्च सदिगीश्वराः॥ 65 चातुर्वेदे च यत्पुण्यं सत्यवादिषु चैव यत् / लोकपालाश्च साध्याश्च नैर्ऋताः पितरस्तथा।। स्नात एव तदाप्नोति गङ्गायमुनसंगमे // 80... सनत्कुमारप्रमुखास्तथैव परमर्षयः // 66 तत्र भोगवती नाम वासुकेस्तीर्थमुत्तमम् / अङ्गिरःप्रमुखाश्चैव तथा ब्रह्मर्षयोऽपरे / तत्राभिषेकं यः कुर्यात्सोऽश्वमेधमवाप्नुयात् // 81 तथा नागाः सुपर्णाश्च सिद्धाश्चक्रचरास्तथा // 67 तत्र हंसप्रपतनं तीर्थं त्रैलोक्यविश्रुतम् / सरितः सागराश्चैव गन्धर्वाप्सरसस्तथा / / दशाश्वमेधिकं चैव गङ्गायां कुरुनन्दन // 82 . हरिश्च भगवानास्ते प्रजापतिपुरस्कृतः // 68 यत्र गङ्गा महाराज स देशस्तत्तपोवनम् / तत्र त्रीण्यग्निकुण्डानि येषां मध्ये च जाह्नवी / सिद्धक्षेत्रं तु तज्ज्ञेयं गङ्गातीरसमाश्रितम् // 83 प्रयागादभिनिष्क्रान्ता सर्वतीर्थपुरस्कृता॥ 69 इदं सत्यं द्विजातीनां साधूनामात्मजस्य च / तपनस्य सुता तत्र त्रिषु लोकेषु विश्रुता। सुहृदां च जपेत्कर्णे शिष्यस्यानुगतस्य च // 84 यमुना गङ्गया साध संगता लोकपावनी // 70 इदं धर्म्यमिदं पुण्यमिदं मेध्यमिदं सुखम् / गङ्गायमुनयोर्मध्यं पृथिव्या जघनं स्मृतम् / इदं स्वर्ग्यमिदं रम्यमिदं पावनमुत्तमम् // 85 प्रयागं जघनस्यान्तमुपस्थमृषयो विदुः // 71 महर्षीणामिदं गुह्यं सर्वपापप्रमोचनम्। . प्रयागं सप्रतिष्ठानं कम्बलाश्वतरौ तथा। अधीत्य द्विजमध्ये च निर्मलत्वमवाप्नुयात् // 86 तीर्थं भोगवती चैव वेदी प्रोक्ता प्रजापतेः॥ 72 यश्चेदं शृणुयान्नित्यं तीर्थपुण्यं सदा शुचिः / तत्र वेदाश्च यज्ञाश्च मूर्तिमन्तो युधिष्ठिर / जातीः स स्मरते बह्वी कपृष्ठे च मोदते // 87 प्रजापतिमुपासन्ते ऋषयश्च महाव्रताः / गम्यान्यपि च तीर्थानि कीर्तितान्यगमानि च। यजन्ते ऋतुभिर्देवास्तथा चक्रचरा नृप // 73 मनसा तानि गच्छेत सर्वतीर्थसमीक्षया // 88 ततः पुण्यतमं नास्ति त्रिषु लोकेषु भारत / एतानि वसुभिः साध्यैरादित्यैर्मरुदश्विभिः / प्रयागः सर्वतीर्थेभ्यः प्रभवत्यधिकं विभो // 74 ऋषिभिर्देवकल्पैश्च श्रितानि सुकृतैषिभिः॥ 89 श्रवणात्तस्य तीर्थस्य नामसंकीर्तनादपि / एवं त्वमपि कौरव्य विधिनानेन सुव्रत / मृत्तिकालम्भनाद्वापि नरः पापात्प्रमुच्यते // 75 | व्रज तीर्थानि नियतः पुण्यं पुण्येन वर्धते // 90 - 510