________________ 3. 81. 160] महाभारते [3. 82.6 आदित्यस्याश्रमो यत्र तेजोराशेर्महात्मनः // 160 / त्रयाणामपि लोकानां कुरुक्षेत्रं विशिष्यते // 17 // तस्मिंस्तीर्थे नरः स्नात्वा पूजयित्वा विभावसुम् / पांसवोऽपि कुरुक्षेत्रे वायुना समुदीरिताः / आदित्यलोकं व्रजति कुलं चैव समुद्धरेत्॥ 161 अपि दुष्कृतकर्माणं नयन्ति परमां गतिम् // 174 सोमतीर्थे नरः स्नात्वा तीर्थसेवी कुरूद्वह / दक्षिणेन सरस्वत्या उत्तरेण दृषद्वतीम् / सोमलोकमवाप्नोति नरो नास्त्यत्र संशयः // 162 ये वसन्ति कुरुक्षेत्रे ते वसन्ति त्रिविष्टपे // 175 ततो गच्छेत धर्मज्ञ दधीचस्य महात्मनः / कुरुक्षेत्रं गमिष्यामि कुरुक्षेत्रे वसाम्यहम्। .. तीर्थ पुण्यतमं राजन्पावनं लोकविश्रुतम् // 163 अप्येकां वाचमुत्सृज्य सर्वपापैः प्रमुच्यते // 176 यत्र सारस्वतो राजन्सोऽङ्गिरास्तपसो निधिः। ब्रह्मवेदी कुरुक्षेत्रं पुण्यं ब्रह्मर्षिसेवितम् / तस्मिंस्तीर्थे नरः स्नात्वा वाजपेयफलं लभेत् / तदावसन्ति ये राजन्न ते शोच्याः कथंचन // 17 // सारस्वतीं गतिं चैव लभते नात्र संशयः 164 तरन्तुकारन्तुकयोर्यदन्तरं ... . . वतः कन्याश्रमं गच्छेन्नियतो ब्रह्मचर्यवान् / रामहदानां च मचक्रुकस्य / त्रिरात्रोपोषितो राजन्नुपवासपरायणः / एतत्कुरुक्षेत्रसमन्तपञ्चकं . लभेत्कन्याशतं दिव्यं ब्रह्मलोकं च गच्छति॥१६५ पितामहस्योत्तरवेदिरुच्यते // 178 : पत्र ब्रह्मादयो देवा ऋषयश्च तपोधनाः। इति श्रीमहाभारते मारण्यकपर्वणि मासि मासि समायान्ति पुण्येन महतान्विताः // ___ एकाशीतितमोऽध्यायः // 4 // संनिहित्यामुपस्पृश्य राहुप्रस्ते दिवाकरे। अश्वमेधशतं तेन इष्टं भवति शाश्वतम् // 167 पुलस्त्य उवाच। पृथिव्यां यानि तीर्थानि अन्तरिक्षचराणि च / ततो गच्छेत धर्मज्ञ धर्मतीथं पुरातनम्। नद्यो नदास्तडागाश्च सर्वप्रस्रवणानि च // 168 तत्र स्नात्वा नरो राजन्धर्मशीलः समाहितः / उदपानाश्च वप्राश्च पुण्यान्यायतनानि च। आसप्तमं कुलं राजन्पुनीते नात्र संशयः॥१ मासि मासि समायान्ति संनिहित्यां न संशयः॥ ततो गच्छेत धर्मज्ञ कारापतनमुत्तमम् / यत्किंचिद्दुष्कृतं कर्म स्त्रिया वा पुरुषस्य वा। अग्निष्टोममवाप्नोति मुनिलोकं च गच्छति // 2 मातमात्रस्य तत्सर्वं नश्यते नात्र संशयः। सौगन्धिकं वनं राजंस्ततो गच्छेत मानवः / पद्मवर्णेन यानेन ब्रह्मलोकं स गच्छति // 170 यत्र ब्रह्मादयो देवा ऋषयश्च तपोधनाः // 3 अभिवाद्य ततो यक्षं द्वारपालमरन्तुकम् / सिद्धचारणगन्धर्वाः किंनराः समहोरगाः / कोटिरूपमुपस्पृश्य लभेद्बहु सुवर्णकम् // 171 . तद्वनं प्रविशन्नेव सर्वपापैः प्रमुच्यते // 4 गङ्गाह्रदश्च तत्रैव तीर्थ भरतसत्तम / ततो हि सा सरिच्छ्रेष्ठा नदीनामुत्तमा नदी / तत्र स्नातस्तु धर्मज्ञ ब्रह्मचारी समाहितः।। प्लक्षाद्देवी चुता राजन्महापुण्या सरस्वती // 5 राजसूयाश्वमेधाभ्यां फलं विन्दति शाश्वतम् // 172 / तत्राभिषेकं कुर्वीत वल्मीकाग्निःसृते जले। पृथिव्यां नैमिषं पुण्यमन्तरिक्षे च पुष्करम् / अर्चयित्वा पितॄन्देवानश्वमेधफलं लभेत् // 6 -502 -