________________ 8. 81. 79] आरण्यकपर्व [3. 81. 105 मनुज्ञातो गोसहस्रफलं लभेत् // 79 / ततः कुञ्जः सरस्वत्यां कृतो भरतसत्तम / कौशिक्याः संगमे यस्तु दृषद्वत्याश्च भारत। ऋषीणामवकाशः स्याद्यथा तुष्टिकरो महान् // 93 साति वै नियताहारः सर्वपापैः प्रमुच्यते // 80 तस्मिन्कुले नरः स्नात्वा गोसहस्रफलं लभेत् / ततो व्यासस्थली नाम यत्र व्यासेन धीमता / लन्यातीर्थे नरः सात्वा अग्निष्टोमफलं लभेत् // 94 पुत्रशोकाभितप्तेन देहत्यागार्थनिश्चयः // 81 ततो गच्छेन्नरव्याघ्र ब्रह्मणः स्थानमुत्तमम् / / कृतो देवैश्च राजेन्द्र पुनरुत्थापितस्तदा / तत्र वर्णावरः सात्वा ब्राह्मण्यं लभते नरः / / अभिगम्य स्थलीं तस्य गोसहस्रफलं लभेत् // 82 ब्राह्मणश्च विशुद्धात्मा गच्छेत परमां गतिम् // 95 किंदत्तं कूपमासाद्य तिलप्रस्थं प्रदाय च। ततो गच्छेन्नरश्रेष्ठ सोमतीर्थमनुत्तमम् / र, गच्छेत परमां सिद्धिमृणैर्मुक्तः कुरूद्वह // 83 तत्र स्नात्वा नरो राजन्सोमलोकमवाप्नुयात् // 96 * अहश्च सुदिनं चैव द्वे तीर्थे च सुदुर्लभे। सप्तसारस्वतं तीर्थं ततो गच्छेन्नराधिप। तयोः स्नात्वा नरव्याघ्र सूर्यलोकमवाप्नुयात् // 84 यत्र मकणकः सिद्धो महर्षिलोकविश्रुतः // 97 सुगधूमं ततो गच्छेत्रिषु लोकेषु विश्रुतम् / पुरा मङ्कणको राजन्कुशाग्रेणेति नः श्रुतम् / / तत्र गङ्गाहदे स्नात्वा समभ्यर्च्य च मानवः / क्षतः किल करे राजस्तस्य शाकरसोऽस्रवत् // 98 शूलपाणिं महादेवमश्वमेधफलं लभेत् // 85 स वै शाकरसं दृष्ट्वा हर्षाविष्टो महातपाः / देवतीर्थे मरः स्नात्वा गोसहस्रफलं लभेत् / प्रनृत्तः किल विप्रर्षिविस्मयोत्फुल्ललोचनः॥ 99 - अथ वामनकं गच्छेत्रिषु लोकेषु विश्रुतम् / / 86 ततस्तस्मिन्प्रनृत्ते वै स्थावरं जङ्गमं च यत् / तत्र विष्णुपदे स्नात्वा अर्चयित्वा च वामनम् / प्रनृत्तमुभयं वीर तेजसा तस्य मोहितम् // 100 सर्वपापविशुद्धात्मा विष्णुलोकमवाप्नुयात् // 87 ब्रह्मादिभिः सुरै राजन्नृषिभिश्च तपोधनैः। . कुलंपुने नरः स्नात्वा पुनाति स्वकुलं नरः / / विज्ञप्तो वै महादेव ऋषेरर्थे नराधिप / पवनस्य ह्रदं गत्वा मरुतां तीर्थमुत्तमम् / नायं नृत्येद्यथा देव तथा त्वं कर्तुमर्हसि // 101 तत्र सात्वा नरव्याघ्र वायुलोके महीयते // 88 ततः प्रनृत्तमासाद्य हर्षाविष्टेन चेतसा।। अमराणां हृदे स्नात्वा अमरेषु नराधिप / सुराणां हितकामार्थमृषि देवोऽभ्यभाषत // 102 अमराणां प्रभावेन स्वर्गलोके महीयते // 89 अहो महर्षे धर्मज्ञ किमर्थं नृत्यते भवान् / मालिहोत्रस्य राजेन्द्र शालिशूर्प यथाविधि / हर्षस्थानं किमर्थं वा तवाद्य मुनिपुंगव // 103 मात्वा नरवरश्रेष्ठ गोसहस्रफलं लभेत् // 90 . ऋषिरुवाच / श्रीकुखं च सरस्वत्यां तीर्थं भरतसत्तम / किं न पश्यसि मे देव कराच्छाकरसं त्रुतम् / तत्र स्नात्वा नरो राजन्नमिष्टोमफलं लभेत् // 91 | यं दृष्ट्वाहं प्रनृत्तो वै हर्षेण महतान्वितः॥ 104 ततो नैमिषकुझं च समासाद्य कुरूद्वह / पुलस्त्य उवाच / ऋषयः किल राजेन्द्र नैमिषेयास्तपोधनाः।। तं प्रहस्थाब्रवीदेवो मुनिं रागेण मोहितम् / तीर्थयात्रां पुरस्कृत्य कुरुक्षेत्रं गताः पुरा // 92 / अहं वै विस्मयं विप्र न गच्छामीति पश्य माम्।।१०५ -499 -