________________ 3. 80. 109 ] आरण्यकपर्व [3. 81. 1 एकरात्रोषितो राजन्नग्निष्टोमफलं लभेत् // 109 / / कुमारकोटिमासाद्य नियतः कुरुनन्दन। अथ गच्छेत राजेन्द्र देविकां लोकविश्रुताम् / तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः। प्रसूतिर्यत्र विप्राणां श्रूयते भरतर्षभ // 110 गवामयमवाप्नोति कुलं चैव समुद्धरेत् // 123 . त्रिशूलपाणेः स्थानं च त्रिषु लोकेषु विश्रुतम् / / ततो गच्छेत धर्मज्ञ रुद्रकोटिं समाहितः। . देविकायां नरः स्नात्वा समभ्यर्च्य महेश्वरम्॥१११ पुरा यत्र महाराज ऋषिकोटिः समाहिता। यथाशक्ति चरुं तत्र निवेद्य भरतर्षभ। प्रहर्षेण च संविष्टा देवदर्शनकावया // 124 सर्वकामसमृद्धस्य यज्ञस्य लभते फलम् // 112 अहं पूर्वमहं पूर्व द्रक्ष्यामि वृषभध्वजम् / कामाख्यं तत्र रुद्रस्य तीर्थ देवर्षिसेवितम् / एवं संप्रस्थिता राजन्नृषयः किल भारत // 125 : तत्र स्नात्वा नरः क्षिप्रं सिद्धिमाप्नोति भारत // 113 ततो योगेश्वरेणापि योगमास्थाय भूपते। . यजनं याजनं गत्वा तथैव ब्रह्मवालुकाम् / तेषां मन्युप्रणाशार्थमृषीणां भावितात्मनाम् // 126 पुष्पन्यास उपस्पृश्य न शोचेन्मरणं ततः // 114 सृष्टा कोटिस्तु रुद्राणामृषीणामप्रतः स्थिता। . , अर्धयोजनविस्तारां पञ्चयोजनमायताम् / मया पूर्वतरं दृष्ट इति ते मेनिरे पृथक् // 127 / एतावदेविकामाहुः पुण्यां देवर्षिसेविताम् // 115 तेषां तुष्टो महादेव ऋषीणामुग्रतेजसाम्। ततो गच्छेत धर्मज्ञ दीर्घसत्रं यथाक्रमम् / भक्त्या परमया राजन्वरं तेषां प्रदिष्टवान् / यत्र ब्रह्मादयो देवाः सिद्धाश्च परमर्षयः / अद्यप्रभृति युष्माकं धर्मवृद्धिर्भविष्यति // 128 : दीर्घसत्रमुपासन्ते दक्षिणाभिर्यतव्रताः॥११६ तत्र सात्वा नरव्याघ्र रुद्रकोट्यां नरः शुचिः।। गमनादेव राजेन्द्र दीर्घसत्रमरिंदम। अश्वमेधमवाप्नोति कुलं चैव समुद्धरेत् // 129 :: राजसूयाश्वमेधाभ्यां फलं प्राप्नोति मानवः॥ 117 ततो गच्छेत राजेन्द्र संगमं लोकविश्रुतम् / / ततो विनशनं गच्छेन्नियतो नियताशनः / सरस्वत्या महापुण्यमुपासन्ते जनार्दनम् // 130 : गच्छत्यन्तर्हिता यत्र मरुपृष्ठे सरस्वती। यत्र ब्रह्मादयो देवा ऋषयः सिद्धचारणाः / चमसे च शिवौद्भेदे नागोद्भेदे च दृश्यते // 118 अभिगच्छन्ति राजेन्द्र चैत्रशुक्लचतुर्दशीम् // 131 नात्वा च चमसोद्भेदे अग्निष्टोमफलं लभेत् / .. तत्र स्नात्वा नरव्याघ्र विन्देद्बहु सुवर्णकम् / .. शिवोद्भदे नरः स्नात्वा गोसहस्रफलं लभेत् / / सर्वपापविशुद्धात्मा ब्रह्मलोकं च गच्छति // 132 नागोद्भेदे नरः स्नात्वा नागलोकमवाप्नुयात्॥ 119 ऋषीणां यत्र सत्राणि समाप्तानि नराधिप। शशयानं च राजेन्द्र तीर्थमासाद्य दुर्लभम् / सत्रावसानमासाद्य गोसहस्रफलं लभेत् // 133 शशरूपप्रतिच्छन्नाः पुष्करा यत्र भारत // 120 / इति श्रीमहाभारते भारण्यकपर्वणि सरस्वत्यां महाराज अनु संवत्सरं हि ते / भशीतितमोऽध्यायः // 8 // सायन्ते भरतश्रेष्ठ वृत्तां वै कार्तिकी सदा // 121 / तत्र स्नात्वा नरव्याघ्र द्योतते शशिवत्सदा / पुलस्त्य उवाच / गोसहस्रफलं चैव प्राप्नुयाद्भरतर्षभ // 122 / ततो गच्छेत राजेन्द्र कुरुक्षेत्रमभिष्टुतम् / . .. - 495