________________ 8. 76. 19 ] 'महाभारत [ 8. 77. 26 ऋतुपर्णे प्रतिगते नलो राजा विशां पते। दिष्टया च ध्रियसे राजन्सदारोऽरिनिबर्हण // 12 नगरे कुण्डिने कालं नातिदीर्घमिवावसत् // 19 धनेनानेन वैदर्भी जितेन समलंकृता। इति श्रीमहाभारते आरण्यकपर्वणि मामुपस्थास्यति व्यक्तं दिवि शक्रमिवाप्सराः॥१३ षट्सप्ततितमोऽध्यायः // 76 // नित्यशो हि स्मरामि त्वां प्रतीक्षामि च नैषध / ' 77 देवने च मम प्रीतिर्न भवत्यसुहृद्णैः // 14 . बृहदश्व उवाच / जित्वा त्वद्य वरारोहां दमयन्तीमनिन्दिताम् / स मासमुष्य कौन्तेय भीममामय नैषधः। कृतकृत्यो भविष्यामि सा हि मे नित्यशो हृदि // 15 पुरादल्पपरीवारो जगाम निषधान्प्रति // 1 . श्रुत्वा तु तस्य ता वाचो बह्वबद्धप्रलापिनः / रथेनैकेन शुभेण दन्तिभिः परिषोडशैः। इयेष स शिरश्छेत्तुं खङ्गेन कुपितो नलः // 16 पञ्चाशद्रियैश्चैव षट्शतैश्च पदातिभिः // 2 स्मयंस्तु रोषताम्राक्षस्तमुवाच ततो नृपः। ... स कम्पयन्निव महीं त्वरमाणो महीपतिः। पणावः किं व्याहरसे जित्वा वै व्याहरिष्यसि॥१७ प्रविवेशातिसंरब्धस्तरसैव महामनाः॥३ ततः प्रावर्तत द्यतं पुष्करस्य नलस्य च / ततः पुष्करमासाद्य वीरसेनसुतो नलः / एकपाणेन भद्रं ते नलेन स पराजितः। उवाच दीव्याव पुनर्बहु वित्तं मयार्जितम् // 4 सरत्नकोशनिचयः प्राणेन पणितोऽपि च // 18 दमयन्ती च यच्चान्यन्मया वसु समर्जितम्। . जित्वा च पुष्करं राजा प्रहसन्निदमब्रवीत् / एष वै मम संन्यासस्तव राज्यं तु पुष्कर / / 5 / मम सर्वमिदं राज्यमव्यग्रं हतकण्टकम् // 19 पुनः प्रवर्ततां गतामिति मे निश्चिता मतिः / वैदर्भी न त्वया शक्या राजापसद वीक्षितुम् / एकपाणेन भद्रं ते प्राणयोश्च पणावहे // 6. तस्यास्त्वं सपरीवारो मूढ दासत्वमागतः // 20 जित्वा परस्वमाहृत्य राज्यं वा यदि वा वसु। . न तत्त्वया कृतं कर्म येनाहं निर्जितः पुरा / प्रतिपाणः प्रदातव्यः परं हि धनमुच्यते // 7 कलिना तत्कृतं कर्म त्वं तु मूढ न बुध्यसे / न चेद्वाञ्छसि तद्द्यूतं युद्धद्यूतं प्रवर्तताम्। नाहं परकृतं दोषं त्वय्याधास्ये कथंचन // 21 द्वैरथेनास्तु वै शान्तिस्तव वा मम वा नृप // 8 यथासुखं त्वं जीवस्व प्राणानभ्युत्सृजामि ते। वंशभोज्यमिदं राज्यं मार्गितव्यं यथा तथा। तथैव च मम प्रीतिस्त्वयि वीर न संशयः // 22 येन तेनाप्युपायेन वृद्धानामिति शासनम् // 9 सौभ्रात्रं चैव मे त्वत्तो न कदाचित्प्रहास्यति। . द्वयोरेकतरे बुद्धिः क्रियतामद्य पुष्कर। पुष्कर त्वं हि मे भ्राता संजीवस्व शतं समाः॥२३ कैतवेनाक्षवत्यां वा युद्धे वा नम्यतां धनुः / / 10 एवं नलः सान्त्वयित्वा भ्रातरं सत्यविक्रमः / / नैषधेनैवमुक्तस्तु पुष्करः प्रहसन्निव / . स्वपुरं प्रेषयामास परिष्वज्य पुनः पुनः // 24 / ' ध्रुक्मात्मजयं मत्वा प्रत्याह पृथिवीपतिम् // 11 सान्त्वितो नैषधेनैवं पुष्करः प्रत्युवाच तम् / / दिष्टया त्वयार्जितं वित्तं प्रतिपाणाय नैषध / पुण्यश्लोकं तदा राजन्नभिवाद्य कृताञ्जलिः // 25 दिष्टया च दुष्कृतं कर्म दमयन्त्याः क्षयं गतम् / कीर्तिरस्तु तवाक्षय्या जीव वर्षायुतं सुखी। . . -488 -