________________ 3. 54. 19] आरण्यकपर्व [3. 55.7 यथा देवैः स मे भर्ता विहितो निषधाधिपः / पार्थिवाश्चानुभूयास्या विवाहं विस्मयान्विताः।। सेन सत्येन मे देवास्तमेव प्रदिशन्तु मे // 19 दमयन्त्याः प्रमुदिताः प्रतिजग्मुर्यथागतम् // 33 खं चैव रूपं पुष्यन्तु लोकपालाः सहेश्वराः / अवाप्य नारीरत्नं तत्पुण्यश्लोकोऽपि पार्थिवः। - अथाहमभिजानीयां पुण्यश्लोकं नराधिपम् // 20 रेमे सह तया राजा शच्येव बलवृत्रहा // 34 . निशम्य दमयन्त्यास्तत्करुणं परिदेवितम् / अतीव मुदितो राजा भ्राजमानोंऽशुमानिव / / निश्चयं परमं तथ्यमनुरागं च नैषधे // 21 अरञ्जयत्प्रजा वीरो धर्मेण परिपालयन् // 35 . मनोविशुद्धिं बुद्धिं च भक्तिं रागं च भारत। ईजे चाप्यश्वमेधेन ययातिरिव नाहुषः। / यथोक्तं चक्रिरे देवाः सामर्थ्य लिङ्गधारणे / / 22 अन्यैश्च क्रतुभिर्धीमान्बहुभिश्चाप्तदक्षिणैः // 36 सापश्यद्विबुधान्सर्वानस्वेदान्स्तब्धलोचनान् / पुनश्च रमणीयेषु वनेषूपवनेषु च / हषितस्रग्रजोहीनान्स्थितानस्पृशतः क्षितिम् // 23 दमयन्त्या सह नलो विजहारामरोपमः॥ 37 छायाद्वितीयो म्लानस्रग्रजःस्वेदसमन्वितः / / एवं स यजमानश्च विहरंश्च नराधिपः / ... भूमिष्ठो नैषधश्चैव निमेषेण च सूचितः // 24 | ररक्ष वसुसंपूर्णां वसुधां वसुधाधिपः // 38 सा समीक्ष्य ततो देवान्पुण्यश्लोकं च भारत। इति श्रीमहाभारते आरण्यकपर्वणि नैषधं वरयामास भैमी धर्मेण भारत // 25 चतुःपञ्चाशोऽध्यायः॥ 54 // विलजमाना वस्त्रान्ते जग्राहायतलोचना / स्कन्धदेशेऽसृजच्चास्य स्रज परमशोभनाम् / बृहदश्व उवाच / घरयामास चैवैनं पतित्वे वरवर्णिनी // 26 वृते तु नैषधे भैम्या लोकपाला महौजसः।" खतो हा हेति सहसा शब्दो मुक्तो नराधिपैः। यान्तो ददृशुरायान्तं द्वापरं कलिना सह // 1 देवैर्महर्षिभिश्चैव साधु साध्विति भारत / अथाब्रवीत्कलिं शक्रः संप्रेक्ष्य बलवृत्रहा। विस्मितैरीरितः शब्दः प्रशंसद्भिर्नलं नृपम् // 27 द्वापरेण सहायेन कले बेहि क यास्यसि // 2. वृते तु नैषधे भैम्या लोकपाला महौजसः / ततोऽब्रवीत्कलिः शक्रं दमयन्त्याः स्वयंवरम् / प्रहृष्टमनसः सर्वे नलायाष्टौ वरान्ददुः॥२८ गत्वाहं वरयिष्ये तां मनो हि मम तद्गतम् // 3 प्रत्यक्षदर्शनं यज्ञे गतिं चानुत्तमां शुभाम् / तमब्रवीत्प्रहस्येन्द्रो निर्वृत्तः स स्वयंवरः / नैषधाय ददौ शक्रः प्रीयमाणः शचीपतिः // 29 वृतस्तया नलो राजा पतिरस्मत्समीपतः // 4 . अमिरात्मभवं प्रादाद्यत्र वाञ्छति नैषधः / / एवमुक्तस्तु शक्रेण कलिः कोपसमन्वितः। . लोकानात्मप्रभांश्चैव ददौ तस्मै हुताशनः // 30 देवानामव्य तान्सर्वानुवाचेदं वचस्तदा // 5 यमस्त्वन्नरसं प्रादाद्धर्मे च परमां स्थितिम् / देवानां मानुषं मध्ये यत्सा पतिमविन्दत / अपांपतिरपां भावं यत्र वाञ्छति नैषधः // 31 | ननु तस्या भवेन्न्याय्यं विपुलं दण्डधारणम् // 6 स्रजं चोत्तमगन्धाढ्यां सर्वे च मिथुनं ददुः। एवमुक्ते तु कलिना प्रत्यूचुस्ते दिवौकसः। वरानेवं प्रदायास्य देवास्ते त्रिदिवं गताः // 32 / अस्माभिः समनुज्ञातो दमयन्त्या नलो वृतः // 5 -461