________________ 1. 16. 11] आदिपर्व [1. 16. 39 तस्य शैलस्य चाग्रे वै यन्त्रेणेन्द्रोऽभ्यपीडयत् // 11 / तेषाममृतवीर्याणां रसानां पयसैव च / मन्थानं मन्दरं कृत्वा तथा नेत्रं च वासुकिम् / अमरत्वं सुरा जग्मुः काञ्चनस्य च निःस्रवात् / / 26 देवा मथितुमारब्धाः समुद्र निधिमम्भसाम् / . अथ तस्य समुद्रस्य तज्जातमुदकं पयः / अमृतार्थिनस्ततो ब्रह्मन्सहिता दैत्यदानवाः // 12 रसोत्तमैर्विमिश्रं च ततः क्षीरादभूद्भुतम् // 27 एकमन्तमुपाश्लिष्टा नागराज्ञो महासुराः / ततो ब्रह्माणमासीनं देवा वरदमब्रुवन् / विबुधाः सहिताः सर्वे यतः पुच्छं ततः स्थिताः / / 13 श्रान्ताः स्म सुभृशं ब्रह्मन्नोद्भवत्यमृतं च तत् // 28 अनन्तो भगवान्देवो यतो नारायणस्ततः / ऋते नारायणं देवं दैत्या नागोत्तमास्तथा / शिर उद्यम्य नागस्य पुनः पुनरवाक्षिपत् // 14 चिरारब्धमिदं चापि सागरस्यापि मन्थनम् / / 29 बासुकेरथ नागस्य सहसाक्षिप्यतः सुरैः / ततो नारायणं देवं ब्रह्मा वचनमब्रवीत् / सधूमाः सार्चिषो वाता निष्पेतुरसकृन्मुखात् // 15 विधत्स्वैषां बलं विष्णो भवानत्र परायणम् // 30 वे धूमसंघाः संभूता मेघसंघाः सविद्युतः / विष्णुरुवाच / अभ्यवर्षन्सुरगणाञ्श्रमसंतापकर्शितान् // 16 बलं ददामि सर्वेषां कमैतधे समास्थिताः। तस्माच्च गिरिकूटाग्रात्प्रच्युताः पुष्पवृष्टयः / क्षोभ्यतां कलशः सर्वैर्मन्दरः परिवर्त्यताम् / / 31 सुरासुरगणान्माल्यैः सर्वतः समवाकिरन् / / 17 सूत उवाच / बभूवात्र महाघोषो महामेघरवोपमः / नारायणवचः श्रुत्वा बलिनस्ते महोदधेः / उदधेर्मध्यमानस्य मन्दरेण सुरासुरैः॥ 18 तत्पयः सहिता भूयश्चक्रिरे भृशमाकुलम् // 32 तत्र नानाजलचरा विनिष्पिष्टा महाद्रिणा / ततः शतसहस्रांशुः समान इव सागरात् / विलयं समुपाजग्मुः शतशो लवणाम्भसि / / 19 प्रसन्नभाः समुत्पन्नः सोमः शीतांशुरुज्वलः // 33 बारुणानि च भूतानि विविधानि महीधरः / श्रीरनन्तरमुत्पन्ना घृतात्पाण्डुरवासिनी / पातालतलवासीनि विलयं समुपानयत् / / 20 सुरा देवी समुत्पन्ना तुरगः पाण्डुरस्तथा / / 34 तस्मिंश्च भ्राम्यमाणेऽद्री संघृष्यन्तः परस्परम / कौस्तुभश्च मणिर्दिव्य उत्पन्नोऽमृतसंभवः / व्यपतन्पतगोपेताः पर्वताग्रान्महाद्रुमाः / / 21 मरीचिविकचः श्रीमान्नारायणउरोगतः / / 35 तेषां संघर्षजश्चाग्निरर्चिभिः प्रज्वलन्मुहुः / श्रीः सुरा चैव सोमश्च तुरगश्च मनोजवः / विद्युद्भिरिव नीलाभ्रमावृणोन्मन्दरं गिरिम् / / 22 यतो देवास्ततो जग्मुरादित्यपथमाश्रिताः / / 36 वाह कुञ्जरांश्चैव सिंहांश्चैव विनिःस्मृतान् / धन्वन्तरिस्ततो देवो वपुष्मानुदतिष्ठत / 'विगतासूनि सर्वाणि सत्त्वानि विविधानि च // 23 श्वेतं कमण्डलुं बिभ्रदमृतं यत्र तिष्ठति // 37 मनिममरश्रेष्ठः प्रदहन्तं ततस्ततः / एतदत्यद्भुतं दृष्ट्वा दानवानां समुत्थितः / सारिणा मेघजेनेन्द्रः शमयामास सर्वतः / / 24 अमृतार्थे महानादो ममेदमिति जल्पताम् / / 38 तो नानाविधास्तत्र सुस्रुवुः सागराम्भसि / ततो नारायणो मायामा स्थितो मोहिनी प्रभुः / महामाणां निर्यासा बहवश्चौपधीरसाः // 25 स्त्रीरूपमद्भुतं कृत्वा दानवानभिसंश्रितः // 39 - 37 -