________________ 3. 52.9] आरण्यकपर्व [3. 53. 13 सुरक्षितानि वेश्मानि प्रवेष्टुं कथमुत्सहे // 9 . एतच्छ्रुत्वा शुभे बुद्धिं प्रकुरुष्व यथेच्छसि // 24 प्रवेक्ष्यसीति तं शक्रः पुनरेवाभ्यभाषत / इति श्रीमहाभारते आरण्यकपर्वणि जगाम स तथेत्युक्त्वा दमयन्त्या निवेशनम् // 10 द्विपञ्चाशोऽध्यायः // 52 // ददर्श तत्र वैदी सखीगणसमावृताम् / देदीप्यमानां वपुषा श्रिया च वरवर्णिनीम् // 11 बृहदश्व उवाच / अतीवं सुकुमाराङ्गी तनुमध्यां सुलोचनाम् / सा नमस्कृत्य देवेभ्यः प्रहस्य नलमब्रवीत् / / आक्षिपन्तीमिव च भाः शशिनः स्वेन तेजसा॥ 12 प्रणयस्व यथाश्रद्धं राजन्किं करवाणि ते // 1 तस्य दृष्ट्वैव ववृधे कामस्तां चारुहासिनीम् / अहं चैव हि यच्चान्यन्ममास्ति वसु किंचन। सत्यं चिकीर्षमाणस्तु धारयामास हृच्छयम् // 13 सर्वं तत्तव विश्रब्धं कुरु प्रणयमीश्वर // 2.. ततस्ता नैषधं दृष्ट्वा संभ्रान्ताः परमाङ्गनाः / हंसानां वचनं यत्तत्तन्मां दहति पार्थिव / आसनेभ्यः समुत्पेतुस्तेजसा तस्य धर्षिताः // 14 त्वत्कृते हि मया वीर राजानः संनिपातिताः // 3 प्रशशंसुश्च सुप्रीता नलं ता विस्मयान्विताः। यदि चेद्भजमानां मां प्रत्याख्यास्यसि मानद / न चैनमभ्यभाषन्त मनोभिस्त्वभ्यचिन्तयन् // 15 विषमग्निं जलं रज्जुमास्थास्ये तव कारणात् // 4 अहो रूपमहो कान्तिरहो धैर्य महात्मनः / एवमुक्तस्तु वैदा नलस्तां प्रत्युवाच ह। कोऽयं देवो नु यक्षो नु गन्धर्वो न भविष्यति॥१६ तिष्ठत्सु लोकपालेषु कथं मानुषमिच्छसि // 5 // न त्वेनं शक्नुवन्ति स्म व्याहर्तुमपि किंचन / येषामहं लोककृतामीश्वराणां महात्मनाम् / तेजसा धर्षिताः सर्वा लज्जावत्यो वराङ्गनाः // 17 न पादरजसा तुल्यो मनस्ते तेषु वर्तताम् // 6 अथैनं स्मयमानेव स्मितपूर्वाभिभाषिणी। विप्रियं ह्याचरन्मयों देवानां मृत्युमृच्छति / दमयन्ती नलं वीरमभ्यभाषत विस्मिता // 18 त्राहि मामनवद्याङ्गि वरयस्व सुरोत्तमान् // 7 कस्त्वं सर्वानवद्याङ्ग मम हृच्छयवर्धन / ततो बाष्पकलां वाचं दमयन्ती शुचिस्मिता / प्राप्तोऽस्यमरवद्वीर ज्ञातुमिच्छामि तेऽनघ / 19 प्रव्याहरन्ती शनकैर्नलं राजानमब्रवीत् // 8 कथमागमनं चेह कथं चासि न लक्षितः।। अस्त्युपायो मया दृष्टो निरपायो नरेश्वर / सुरक्षितं हि मे वेश्म राजा चैवोप्रशासनः // 20 येन दोषो न भविता तव राजन्कथंचन // 9 एवमुक्तस्तु वैदा नलस्तां प्रत्युवाच ह। त्वं चैव हि नरश्रेष्ठ देवाश्चाग्निपुरोगमाः। नलं मां विद्धि कल्याणि देवदूतमिहागतम् // 21 आयान्तु सहिताः सर्वे मम यत्र स्वयंवरः // 10 देवास्त्वां प्राप्तुमिच्छन्ति शक्रोऽग्निर्वरुणो यमः। ततोऽहं लोकपालानां संनिधौ त्वां नरेश्वर।। तेषामन्यतमं देवं पतिं वरय शोभने // 22 वरयिष्ये नरव्याघ्र नैवं दोषो भविष्यति // 11 तेषामेव प्रभावेन प्रविष्टोऽहमलक्षितः / एवमुक्तस्तु वैदा नलो राजा विशां पते / प्रविशन्तं हि मां कश्चिन्नापश्यन्नाप्यवारयत् // 23 | | आजगाम पुनस्तत्र यत्र देवाः समागताः // 12 . एतदर्थमहं भद्रे प्रेषितः सुरसत्तमैः। / तमपश्यंस्तथायान्तं लोकपालाः सहेश्वराः। - 459 -