________________ 8. 49. 34] महामारते . [ 3. 50. 18 अस्ति राजा मया कश्चिदल्पभाग्यतरो भुवि / उपपन्नो गुणैरिष्टै रूपवानश्वकोविदः // 1 भवता दृष्टपूर्वो वा श्रुतपूर्वोऽपि वा भवेत् / अतिष्ठन्मनुजेन्द्राणां मूनि देवपतिर्यथा / न मत्तो दुःखिततरः पुमानस्तीति मे मतिः॥३४ उपर्युपरि सर्वेषामादित्य इव तेजसा // 2 बृहदश्व उवाच / ब्रह्मण्यो वेदविच्छूरो निषधेषु महीपतिः। यद्भवीषि महाराज न मत्तो विद्यते क्वचित् / अक्षप्रियः सत्यवादी महानक्षौहिणीपतिः // 3 अल्पभाग्यतरः कश्चित्पुमानस्तीति पाण्डव // 35 ईप्सितो वरनारीणामुदारः संयतेन्द्रियः। : अत्र ते कथयिष्यामि यदि शुश्रूषसेऽनघ / / रक्षिता धन्विनां श्रेष्ठः साक्षादिव मनुः स्वयम्॥४ यस्त्वत्तो दुःखिततरो राजासीत्पृथिवीपते // 36 तथैवासीद्विदर्भेषु भीमो भीमपराक्रमः / . वैशंपायन उवाच / शूरः सर्वगुणैर्युक्तः प्रजाकामः स चाप्रजः // 5 अयैनमब्रवीद्राजा ब्रवीतु भगवानिति / स प्रजार्थे परं यत्नमकरोत्सुसमाहितः / .. इमामवस्थां संप्राप्तं श्रोतुमिच्छामि पार्थिवम् // 37 तमभ्यगच्छद्ब्रह्मर्षिर्दमनो नाम भारत // 6 बृहदश्व उवाच। तं स भीमः प्रजाकामस्तोषयामास धर्मवित् / / शृणु राजन्नवहितः सह भ्रातृभिरच्युत / महिष्या सह राजेन्द्र सत्कारेण सुवर्चसम् // 7 यस्त्वत्तो दुःखिततरो राजासीत्पृथिवीपते // 38 तस्मै प्रसन्नो दमनः सभार्याय वरं ददौ / निषधेषु महीपालो वीरसेन इति स्म ह / कन्यारत्नं कुमारांश्च त्रीनुदारान्महायशाः // 8 . तस्य पुत्रोऽभवन्नाम्ना नलो धर्मार्थदर्शिवान् // 39 / दमयन्ती दमं दान्तं दमनं च सुवर्चसम्। स निकृत्या जितो राजा पुष्करेणेति नः श्रुतम् / उपपन्नान्गुणैः सर्वैर्भीमान्भीमपराक्रमान् // 9 बनधासमदुःखा) भार्यया न्यवसत्सह // 40 दमयन्ती तु रूपेण तेजसा यशसा श्रिया। न तस्याश्वो न च रथो न भ्राता न च बान्धवाः। सौभाग्येन च लोकेषु यशः प्राप सुमध्यमा // 10 वने निवसतो राजशिष्यन्ते स्म कदाचन // 41 अथ तां वयसि प्राप्ते दासीनां समलंकृतम्। भवान्हि संवृतो वीरैतृभिर्देवसंमितैः। शतं सखीनां च तथा पर्युपास्ते शचीमिव // 11 प्रकल्पैर्द्विजाग्र्यैश्च तस्मान्नाईसि शोचितुम् // 42 तत्र स्म भ्राजते भैमी सर्वाभरणभूषिता। युधिष्ठिर उवाच। सखीमध्येऽनवद्याङ्गी विद्युत्सौदामिनी यथा / विस्तरेणाहमिच्छामि नलस्य सुमहात्मनः। अतीव रूपसंपन्ना श्रीरिवायतलोचना // 12 .. चरितं वदतां श्रेष्ठ तन्ममाख्यातुमर्हसि // 43 / / न देवेषु न यक्षेषु तादृग्रूपवती कचित् / इति श्रीमहाभारते आरण्यकपर्वणि मानुषेष्वपि चान्येषु दृष्टपूर्वा न च श्रुता / एकोनपञ्चाशोऽध्यायः॥४९॥ चित्तप्रमाथिनी बाला देवानामपि सुन्दरी // 13 नलश्च नरशार्दूलो रूपेणाप्रतिमो भुवि / बृहदश्व उवाच / कन्दर्प इव रूपेण मूर्तिमानभवत्स्वयम् // 14 आसीद्राजा नलो नाम वीरसेनसुतो बली। तस्याः समीपे तु नलं प्रशशंसुः कुतूहलात् / -1456 50