________________ 3. 45. 11] महाभारते. [ 3. 45. 38 ततः शकाभ्यनुज्ञात आसने विष्टरोत्तरे। : कपिलो नाम देवोऽसौ भगवानजितो हरिः // 25 निषसाद द्विजश्रेष्ठः पूज्यमानो महर्षिभिः // 11 येन पूर्व महात्मानः खनमाना रसातलम् / तस्य दृष्ट्वाभवद्बुद्धिः पार्थमिन्द्रासने स्थितम् / . दर्शनादेव निहताः सगरस्यात्मजा विभो // 26 कथं नु क्षत्रियः पार्थः शक्रासनमवाप्तवान् // 12 तेन कार्य महत्कार्यमस्माकं द्विजसत्तम / किं त्वस्य सुकृतं कर्म लोका वा के विनिर्जिताः / पार्थेन च महायुद्धे समेताभ्यामसंशयम् // 27 य एवमुपसंप्राप्तः स्थानं देवनमस्कृतम् / / 13 अयं तेषां समस्तानां शक्तः प्रतिसमासने। . तस्य विज्ञाय संकल्पं शक्रो वृत्रनिषूदनः। ताग्निहत्य रणे शूरः पुनर्यास्यति मानुषान् // 28 लोमशं प्रहसन्वाक्यमिदमाह शचीपतिः // 14 भवांश्वास्मन्नियोगेन यातु तावन्महीतलम् / ब्रह्मर्षे श्रूयतां यत्ते मनसैतद्विवक्षितम् / . काम्यके द्रक्ष्यसे वीरं निवसन्तं युधिष्ठिरम् // 29 नायं केवलमयों वै क्षत्रियत्वमुपागतः // 15 स वाच्यो मम संदेशाद्धर्मात्मा सत्यसंगरः / महर्षे मम पुत्रोऽयं कुन्त्यां जातो महाभुजः।। नोत्कण्ठा फाल्गुने कार्या कृतास्त्रः शीघ्रमेष्यति॥३० अनहेतोरिह प्राप्तः कस्माञ्चित्कारणान्तरात् // 16 नाशुद्धबाहुवीर्येण नाकृतास्त्रेण वा रणे। अहो नैनं भवान्वेत्ति पुराणमृषिसत्तमम् / / भीष्मद्रोणादयो युद्धे शक्याः प्रतिसमासितुम् // 31 शृणु मे वदतो ब्रह्मन्योऽयं यच्चास्य कारणम् // 17 गृहीतास्रो गुडाकेशो महाबाहुर्महामनाः / नरनारायणौ यौ तौ पुराणावृषिसत्तमौ / / नृत्तवादित्रगीतानां दिव्यानां पारमेयिवान् // 32 ताविमावभिजानीहि हृषीकेशधनंजयौ // 18 / भवानपि विविक्तानि तीर्थानि मनुजेश्वर / यन्न शक्यं सुरैर्दष्टुमृषिभिर्वा महात्मभिः / भ्रातृभिः सहितः सर्वैर्द्रष्टुमर्हत्यरिंदम // 33 तदाश्रमपदं पुण्यं बदरी नाम विश्रुतम् // 19 तीर्थेष्वाप्लुत्य पुण्येषु विपाप्मा विगतज्वरः / स निवासोऽभवद्विप्र विष्णोर्जिष्णोस्तथैव च।। राज्यं भोक्ष्यसि राजेन्द्र सुखी विगतकल्मषः // 34 यतः प्रववृते गङ्गा सिद्धचारणसेविता // 20 भवांश्चैनं द्विजश्रेष्ठ पर्यटन्तं महीतले। तौ मन्नियोगाद्ब्रह्मर्षे क्षितौ जातौ महाद्युती / त्रातुमर्हति विप्राय तपोबलसमन्वितः // 35 भूमे रावतरणं महावी? करिष्यतः // 21 // गिरिदुर्गेषु हि सदा देशेषु विषमेषु च / उद्वृत्ता ह्यसुराः केचिन्निवातकवचा इति / वसन्ति राक्षसा रौद्रास्तेभ्यो रक्षेत्सदा भवान् // 36 विप्रियेषु स्थितास्माकं वरदानेन मोहिताः // 22 स तथेति प्रतिज्ञाय लोमशः सुमहातपाः / तर्कयन्ते सुरान्हन्तुं बलदर्पसमन्विताः। काम्यकं वनमुद्दिश्य समुपायान्महीतलम् // 37 देवान्न गणयन्ते च तथा दत्तवरा हि ते // 23 ददर्श तत्र कौन्तेयं धर्मराजमरिंदमम् / पातालवासिनो रौद्रा दनोः पुत्रा महाबलाः। तापसैर्धातृभिश्चैव सर्वतः परिवारितम् // 38 सर्वे देवनिकाया हि नालं योधयितुं स्म तान्॥२४ ___ इति श्रीमहाभारते आरण्यकपर्वणि पञ्चचत्वारिंशोऽध्यायः॥४५॥ .. योऽसौ भूमिगतः श्रीमान्विष्णुर्मधुनिषूदनः। .. -450 -