________________ 3. 42. 13 ] महाभारते [ 3. 42.4i आजगाम सहेन्द्राण्या शक्रः सुरगणैर्वृतः // 13 पश्य मां पृथुताम्राक्ष वरुणोऽस्मि जलेश्वरः // 26 पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि / मया समुद्यतान्पाशान्वारुणाननिवारणान्। शुशुभे तारकाराजः सितमभ्रमिवास्थितः // 14 प्रतिगृह्णीष्व कौन्तेय सरहस्यनिवर्तनान् // 27 .. संस्तूयमानो गन्धर्वैर्ऋषिभिश्च तपोधनैः। एभिस्तदा मया वीर संग्रामे तारकामये। शृङ्गं गिरेः समासाद्य तस्थौ सूर्य इवोदितः॥१५ दैतेयानां सहस्राणि संयतानि महात्मनाम् // 28 .. अथ मेघस्वनो धीमान्व्याजहार शुभां गिरम् / तस्मादिमान्महासत्त्व मत्प्रसादात्समुत्थितान्। . यमः परधर्मज्ञो दक्षिणां दिशमास्थितः // 16 गृहाण न हि ते मुच्येदन्तकोऽप्याततायिनः॥२९ अर्जुनार्जुन पश्यास्माल्लोकपालान्समागतान् / अनेन त्वं यदास्त्रेण संग्रामे विचरिष्यसि / दृष्टिं ते वितरामोऽद्य भवानों हि दर्शनम् // 17 तदा निःक्षत्रिया भूमिभविष्यति न संशयः 30 पूर्वर्षिरमितात्मा त्वं नरो नाम महाबलः / ततः कैलासनिलयो धनाध्यक्षोऽभ्यभाषत। ..." नियोगाद्ब्रह्मणस्तात मर्त्यतां समुपागतः। दत्तेष्वस्त्रेषु दिव्येषु वरुणेन यमेन च // 31 / त्वं वासवसमुद्भूतो महावीर्यपराक्रमः॥ 18 सव्यसाचिन्महाबाहो पूर्वदेव सनातन / क्षत्रं चाग्निसमस्पर्श भारद्वाजेन रक्षितम् / सहास्माभिर्भवाश्रान्तः पुराकल्पेषु नित्यशः॥ 32 दानवाश्च महावीर्या ये मनुष्यत्वमागताः / मत्तोऽपि त्वं गृहाणास्त्रमन्तर्धानं प्रियं मम। निवातकवचाश्चैव संसाध्याः कुरुनन्दन // 19 ओजस्तेजोद्युतिहरं प्रस्वापनमरातिहन् // 33 . पितुर्ममांशो देवस्य सर्वलोकप्रतापिनः / ततोऽर्जुनो महाबाहुर्विधिवत्कुरुनन्दनः। कर्णः स सुमहावीर्यस्त्वया वध्यो धनंजय // 20 कौबेरमपि जग्राह दिव्यमस्त्रं महाबलः // 34 अंशाश्च क्षितिसंप्राप्ता देवगन्धर्वरक्षसाम् / ततोऽब्रवीदेवराजः पार्थमक्लिष्टकारिणम् / त्वया निपातिता युद्धे स्वकर्मफलनिर्जिताम् / सान्त्वयलक्ष्णया वाचा मेघदुन्दुभिनिस्वनः॥३५ गतिं प्राप्स्यन्ति कौन्तेय यथास्वमरिकर्शन // 21 कुन्तीमातर्महाबाहो त्वमीशानः पुरातनः / अक्षया तव कीर्तिश्च लोके स्थास्यति फल्गुन / परां सिद्धिमनुप्राप्तः साक्षाद्देवंगतिं गतः // 36 त्वया साक्षान्महादेवस्तोषितो हि महामृधे / देवकार्य हि सुमहत्त्वया कार्यमरिंदम / लघ्वी वसुमती चापि कर्तव्या विष्णुना सह // 22 आरोढव्यस्त्वया स्वर्गः सज्जीभव महाद्युते // 37 गृहाणास्त्रं महाबाहो दण्डमप्रतिवारणम् / रथो मातलिसंयुक्त आगन्ता त्वत्कृते महीम् / अनेनास्त्रेण सुमहत्त्वं हि कर्म करिष्यसि // 23 तत्र तेऽहं प्रदास्यामि दिव्यान्यस्त्राणि कौरव // 38 प्रतिजग्राह तत्पार्थो विधिवत्कुरुनन्दनः / तान्दृष्ट्वा लोकपालांस्तु समेतान्गिरिमूर्धनि / समनं सोपचारं च समोक्षं सनिवर्तनम् // 24 जगाम विस्मयं धीमान्कुन्तीपुत्रो धनंजयः // 39 ततो जलधरश्यामो वरुणो यादसां पतिः / ततोऽर्जुनो महातेजा लोकपालान्समागतान् / पश्चिम दिशमास्थाय गिरमुञ्चारयन्प्रभुः // 25 / पूजयामास विधिवद्वाग्भिरद्भिः फलैरपि // 40 पार्थ क्षत्रियमुख्यस्त्वं क्षत्रधर्मे व्यवस्थितः। ततः प्रतिययुर्देवाः प्रतिपूज्य धनंजयम् / - 446 -