________________ 3. 40. 51] महाभारते [3. 41. 14 ततः पपात संमूढस्ततः प्रीतोऽभवद्भवः // 51 भगवानुवाच / / भो भो फल्गुन तुष्टोऽस्मि कर्मणाप्रतिमेन ते। शौर्येणानेन धृत्या च क्षत्रियो नास्ति ते समः॥ 52 समं तेजश्च वीर्यं च ममाद्य तव चानघ / प्रीतस्तेऽहं महाबाहो पश्य मां पुरुषर्षभ // 53 ददानि ते विशालाक्ष चक्षुः पूर्वऋषिर्भवान् / विजेष्यसि रणे शत्रूनपि सर्वान्दिवौकसः // 54 वैशंपायन उवाच / ततो देवं महादेवं गिरिशं शूलपाणिनम् / ददर्श फल्गुनस्तत्र सह देव्या महाद्युतिम् // 55 स जानुभ्यां महीं गत्वा शिरसा प्रणिपत्य च। प्रसादयामास हरं पार्थः परपुरंजयः॥ 56 अर्जुन उवाच। . कपर्दिन्सर्वभूतेश भगनेत्रनिपातन / व्यतिक्रमं मे भगवन्क्षन्तुमर्हसि शंकर // 57 भगवद्दर्शनाकाङ्क्षी प्राप्तोऽस्मीमं महागिरिम् / दयितं तव देवेश तापसालयमुत्तमम् // 58 प्रसादये त्वां भगवन्सर्वभूतनमस्कृत / न मे स्यादपराधोऽयं महादेवातिसाहसात् / / 59 कृतो मया यदज्ञानाद्विमर्दोऽयं त्वया सह / शरणं संप्रपन्नाय तत्क्षमस्वाद्य शंकर // 60 वैशंपायन उवाच / तमुवाच महातेजाः प्रहस्य वृषभध्वजः। प्रगृह्य रुचिरं बाहुं क्षान्तमित्येव फल्गुनम् // 61 इति श्रीमहाभारते आरण्यकपर्वणि चत्वारिंशोऽध्यायः॥४०॥ 41 भगवानुवाच / नरस्त्वं पूर्वदेहे वै नारायणसहायवान् / - बदाँ तप्तवानुग्रं तपो वर्षायुतान्बहून् // 1 त्वयि वा परमं तेजो विष्णौ वा पुरुषोत्तमे / युवाभ्यां पुरुषाग्र्याभ्यां तेजसा धार्यते जगत् // 2 शक्राभिषेके सुमहद्धनुर्जलदनिस्वनम् / प्रगृह्य दानवाः शस्तास्त्वया कृष्णेन च प्रभो॥३. एतत्तदेव गाण्डीवं तव पार्थ करोचितम् / . मायामास्थाय यद्स्तं मया पुरुषसत्तम / तूणौ चाप्यक्षयौ भूयस्तव पार्थ यथोचितौ // 4 प्रीतिमानस्मि वै पार्थ तव सत्यपराक्रम / गृहाण वरमस्मत्तः काङ्कितं यन्नरर्षभः // 5... न त्वया सदृशः कश्चित्पुमान्मत्र्येषु मानद / दिवि वा विद्यते क्षत्रं त्वत्प्रधानमरिंदम // 6 - अर्जुन उवाच / भगवन्ददासि चेन्मह्यं कामं प्रीत्या वृषध्वज / कामये दिव्यमस्रं तद्बोरं पाशुपतं प्रभो // 7 यत्तद्ब्रह्मशिरो नाम रौद्रं भीमपराक्रमम् / युगान्ते दारुणे प्राप्ते कृत्स्नं संहरते जगत् // 8 दहेयं येन संग्रामे दानवानराक्षसांस्तथा / भूतानि च पिशाचांश्च गन्धर्वानथ पन्नगान् // 9 यतः शूलसहस्राणि गदाश्चोग्रप्रदर्शनाः / शराश्चाशीविषाकाराः संभवन्त्यनुमश्रिताः // 10 युध्येयं येन भीष्मेण द्रोणेन च कृपेण च / सूतपुत्रेण च रणे नित्यं कटुकभाषिणा // 11 एष मे प्रथमः कामो भगवन्भगनेत्रहन् / त्वत्प्रसादाद्विनिर्वृत्तः समर्थः स्यामहं यथा // 12 भगवानुवाच / ददानि तेऽस्त्रं दयितमहं पाशुपतं महत् / समर्थो धारणे मोक्षे संहारे चापि पाण्डव // 13 नैतद्वेद महेन्द्रोऽपि न यमो न च यक्षराट् /