________________ 8. 38. 20 ] महाभारते [3. 38. 45 तत्तेऽस्तु सर्व कौन्तेय यथा च स्वयमिच्छसि // 20 / नेहास्ति धनुषा कार्य न संग्रामेण कर्हिचित् / मास्माकं क्षत्रियकुले जन्म कश्चिदवाप्नुयात् / / निक्षिपैतद्धनुस्तात प्राप्तोऽसि परमां गतिम् // 34 . ब्राह्मणेभ्यो नमो नित्यं येषां युद्धे न जीविका // 21 इत्यनन्तौजसं वीरं यथा चान्यं पृथग्जनम् / नूनं ते भ्रातरः सर्वे त्वत्कथाभिः प्रजागरे / तथा वाचमथाभीक्ष्णं ब्राह्मणोऽर्जुनमब्रवीत् / रंस्यन्ते वीरकर्माणि कीर्तयन्तः पुनः पुनः // 22 न चैनं चालयामास धैर्यात्सुदृढनिश्चयम् // 35 नैव नः पार्थ भोगेषु न धने नोत जीविते।। तमुवाच ततः प्रीतः स द्विजः प्रहसन्निव। . तुष्टिर्बुद्धिर्भवित्री वा त्वयि दीर्घप्रवासिनि // 23 वरं वृणीष्व भद्रं ते शक्रोऽहमरिसूदन // 36 त्वयि नः पार्थ सर्वेषां सुखदुःखे समाहिते / एवमुक्तः प्रत्युवाच सहस्राक्षं धनंजयः। जीवितं मरणं चैव राज्यमैश्वर्यमेव च / प्राञ्जलिः प्रणतो भूत्वा शूरः कुरुकुलोद्वहः // 37 आपृष्टो मेऽसि कौन्तेय स्वस्ति प्राप्नुहि पाण्डव // 24 ईप्सितो ह्येष मे कामो वरं चैनं प्रयच्छ मे। नमो धात्रे विधात्रे च स्वस्ति गच्छ ह्यनामयम् / त्वत्तोऽद्य भगवन्नां कृत्स्नमिच्छामि वेदितुम् // 38 स्वस्ति तेऽस्त्वान्तरिक्षेभ्यः पार्थिवेभ्यश्च भारत / प्रत्युवाच महेन्द्रस्तं प्रीतात्मा प्रहसन्निव / दिव्येभ्यश्चैव भूतेभ्यो ये चान्ये परिपन्थिनः॥२५ इह प्राप्तस्य किं कार्यमस्पैस्तव धनंजय। .. . ततः प्रदक्षिणं कृत्वा भ्रातॄन्धौम्यं च पाण्डवः।। कामान्वृणीष्व लोकांश्च प्राप्तोऽसि परमां गतिम्॥३.९ प्रातिष्ठत महाबाहुः प्रगृह्य रुचिरं धनुः // 26 एवमुक्तः प्रत्युवाच सहस्राक्षं धनंजयः। तस्य मार्गादपाक्रामन्सर्वभूतानि गच्छतः। न लोकान्न पुनः कामान्न देवत्वं कुतः सुखम् // 40 युक्तस्यैन्द्रेण योगेन पराक्रान्तस्य शुष्मिणः // 27 न च सर्वामरैश्वर्यं कामये त्रिदशाधिप। सोऽगच्छत्पर्वतं पुण्यमेकाह्नव महामनाः। भ्रातॄस्तान्विपिने त्यक्त्वा वैरमप्रतियात्य च। मनोजवगतिर्भूत्वा योगयुक्तो यथानिलः // 28 अकीर्ति सर्वलोकेषु गच्छेयं शाश्वतीः समाः॥४१ हिमवन्तमतिक्रम्य गन्धमादनमेव च। अत्यक्रामत्स दुर्गाणि दिवारानमतद्रितः // 29 एवमुक्तः प्रत्युवाच वृत्रहा पाण्डुनन्दनम् / इन्द्रकीलं समासाद्य ततोऽतिष्ठद्धनंजयः / सान्त्वयश्लक्ष्णया वाचा सर्वलोकनमस्कृतः॥४२ अन्तरिक्षे हि शुश्राव तिष्ठेति स वचस्तदा // 30 यदा द्रक्ष्यसि भूतेशं त्र्यक्षं शूलधरं शिवम् / ततोऽपश्यत्सव्यसाची वृक्षमूले तपस्विनम् / / तदा दातास्मि ते तात दिव्यान्यस्त्राणि सर्वशः॥४३ ब्राह्मया श्रिया दीप्यमानं पिङ्गलं जटिलं कृशम् // 31 क्रियतां दर्शने यत्नो देवस्य परमेष्ठिनः / सोऽब्रवीदर्जुनं तत्र स्थितं दृष्ट्वा महातपाः / दर्शनात्तस्य कौन्तेय संसिद्धः स्वर्गमेष्यसि // 44 कस्त्वं तातेह संप्राप्तो धनुष्मान्कवची शरी। इत्युक्त्वा फल्गुनं शक्रो जगमादर्शनं ततः / निबद्धासितलत्राणः क्षत्रधर्ममनुव्रतः // 32 अर्जुनोऽप्यथ तत्रैव तस्थौ योगसमन्वितः॥ 45 नेह शस्त्रेण कर्तव्यं शान्तानामयमालयः / इति श्रीमहाभारते आरण्यकपर्वणि विनीतक्रोधहर्षाणां ब्राह्मणानां तपस्विनाम् // 33 / अष्टात्रिंशोऽध्यायः // 38 // -440 -