________________ 3. 20. 13] आरण्यकपर्व [3. 21. 12 भूय एव महाबाहो प्रययौ हयसंमतः // 13 सौभमास्थाय राजेन्द्र दिवमाचक्रमे तदा // 27 ततो बाणान्बहुविधान्पुनरेव स सौभराट् / इति श्रीमहाभारते आरण्यकपर्वणि विंशोऽध्यायः॥२०॥ मुमोच तनये वीरे मम रुक्मिणिनन्दने // 14 तानप्राप्ताशितैर्बाणैश्चिच्छेद परवीरहा। वासुदेव उवाच / रौक्मिणेयः स्मितं कृत्वा दर्शयन्हस्तलाघवम् // 15 आनर्तनगरं मुक्तं ततोऽहमगमं तदा। / छिन्नान्दृष्ट्वा तु तान्बाणान्प्रद्युम्नेन स सौभराट् / महातौ राजसूये निवृत्ते नृपते तव // 1 आसुरी दारुणी मायामास्थाय व्यसृजच्छरान्॥ 16 अपश्यं द्वारकां चाहं महाराज हतत्विषम् / प्रयुज्यमानमाज्ञाय दैतेयास्त्रं महाबलः / .. निःस्वाध्यायवषट्कारां निर्भूषणवरस्त्रियम् // 2 ब्रह्मास्त्रेणान्तरा छित्त्वा मुमोचान्यान्पतत्रिणः // 17 अनभिज्ञेयरूपाणि द्वारकोपवनानि च / ते तदनं विधूयाशु विव्यधू रुधिराशनाः / दृष्ट्वा शङ्कोपपन्नोऽहमपृच्छं हृदिकात्मजम् // 3 शिरस्युरसि वक्त्रे च स मुमोह पपात च // 18 अस्वस्थनरनारीकमिदं वृष्णिपुरं भृशम् / तस्मिन्निपतिते क्षुद्रे शाल्वे बाणप्रपीडिते / किमिदं नरशार्दूल श्रोतुमिच्छामहे वयम् // 4 रौक्मिणेयोऽपरं बाणं संदधे शत्रुनाशनम् // 19 एवमुक्तस्तु स मया विस्तरेणेदमब्रवीत् / तमर्चितं सर्वदाशार्हपूगै रोधं मोक्षं च शाल्वेन हार्दिक्यो राजसत्तम // 5 ____ राशीर्भिरर्कज्वलनप्रकाशम् / ततोऽहं कौरवश्रेष्ठ श्रुत्वा सर्वमशेषतः / दृष्ट्वा शरं ज्यामभिनीयमानं विनाशे शाल्वराजस्य तदैवाकरवं मतिम् // 6 ... बभूव हाहाकृतमन्तरिक्षम् / / 20 ततोऽहं भरतश्रेष्ठ समाश्वास्य पुरे जनम् / ततो देवगणाः सर्वे सेन्द्राः सहधनेश्वराः / राजानमाहुकं चैव तथैवानकदुन्दुभिम् / नारदं प्रेषयामासुः श्वसनं च महाबलम् // 21 सर्ववृष्णिप्रवीरांश्च हर्षयन्नब्रुवं तदा // 7 तौ रौक्मिणेयमागम्य वचोऽब्रूतां दिवौकसाम् / अप्रमादः सदा कार्यो नगरे यादवर्षभाः।। नैष वध्यस्त्वया वीर शाल्वराजः कथंचन / / 22 शाल्वराजविनाशाय प्रयातं मां निबोधत // 8 . संहरस्व पुनर्बाणमवध्योऽयं त्वया रणे / नाहत्वा तं निवर्तिष्ये पुरी द्वारवतीं प्रति / एतस्य हि शरस्याजौ नावध्योऽस्ति पुमान्कचित् / / सशाल्वं सौभनगरं हत्वा द्रष्टास्मि वः पुनः। . मृत्युरस्य महाबाहो रणे देवकिनन्दनः / त्रिसामा हन्यतामेषा दुन्दुभिः शत्रुभीषणी // 9 . कृष्णः संकल्पितो धात्रा तन्न मिथ्या भवेदिति // | ते मयाश्वासिता वीरा यथावद्भरतर्षभ / ततः परमसंहृष्टः प्रद्युम्नः शरमुत्तमम् / सर्वे मामब्रुवन्हृष्टाः प्रयाहि जहि शात्रवान् // 10 संजहार धनुःश्रेष्ठात्तणे चैव न्यवेशयत् // 25 तैः प्रहृष्टात्मभिर्वीरैराशीभिरभिनन्दितः / तत उत्थाय राजेन्द्र शाल्वः परमदुर्मनाः / वाचयित्वा द्विजश्रेष्ठान्प्रणम्य शिरसाहुकम् // 11 व्यपायात्सबलस्तूर्णं प्रद्युम्नशरपीडितः // 26 / सैन्यसुग्रीवयुक्तेन रथेनानादयन्दिशः।। स द्वारका परित्यज्य क्रूरो वृष्णिभिरर्दितः / / | प्रध्माप्य शङ्खप्रवरं पाञ्चजन्यमहं नृप // 12 - 413 -