________________ 3. 14. 1] आरण्यकपर्व [ 3. 15. 11 यद्यहं द्वारकायां स्यां राजन्संनिहितः पुरा // 1 तूर्णमभ्यागतोऽस्मि त्वां द्रष्टकामो विशां पते॥१६ आगच्छेयमहं द्यूतमनाहूतोऽपि कौरवैः। अहो कृच्छ्रमनुप्राप्ताः सर्वे स्म भरतर्षभ / आम्बिकेयेन दुर्धर्ष राज्ञा दुर्योधनेन च // 2 ये वयं त्वां व्यसनिनं पश्यामः सह सोदरैः // 17 वारयेयमहं द्यूतं बहून्दोषान्प्रदर्शयन् / इति श्रीमहाभारते आरण्यकपर्वणि भीष्मद्रोणौ समानाय्य कृपं बाह्रीकमेव च // 3 चतुर्दशोऽध्यायः॥ 14 // वैचित्रवीर्य राजानमलं द्यूतेन कौरव। पुत्राणां तव राजेन्द्र त्वन्निमित्तमिति प्रभो // 4 युधिष्ठिर उवाच / तत्र वक्ष्याम्यहं दोषान्यैर्भवानवरोपितः / असांनिध्यं कथं कृष्ण तवासीद्वृष्णिनन्दन / वीरसेनसुतो यैश्च राज्यात्प्रभ्रंशितः पुरा // 5 क चासीद्विप्रवासस्ते किं वाकार्षीः प्रवासकः // 1 अभक्षितविनाशं च देवनेन विशां पते / कृष्ण उवाच / सातत्यं च प्रसङ्गस्य वर्णयेयं यथातथम् // 6 शाल्वस्य नगरं सौभं गतोऽहं भरतर्षभ / स्त्रियोऽक्षा मृगया पानमेतत्कामसमुत्थितम् / विनिहन्तुं नरश्रेष्ठ तत्र मे शृणु कारणम् // 2. व्यसनं चतुष्टयं प्रोक्तं यै राजन्भ्रश्यते श्रियः // 7 महातेजा महाबाहुर्यः स राजा महायशाः। . तत्र सर्वत्र वक्तव्यं मन्यन्ते शास्त्रकोविदाः / / दमघोषात्मजो वीरः शिशुपालो मया हतः // 3. विशेषतश्च वक्तव्यं छूते पश्यन्ति तद्विदः॥ 8 यज्ञे ते भरतश्रेष्ठ राजसूयेऽर्हणां प्रति / एकाह्रा द्रव्यनाशोऽत्र ध्रुवं व्यसनमेव च / स रोषवशसंप्राप्तो नामृष्यत दुरात्मवान् // 4 : अभुक्तनाशश्चार्थानां वाक्पारुष्यं च केवलम् // 9 श्रुत्वा तं निहतं शाल्वस्तीव्ररोषसमन्वितः। एतच्चान्यच्च कौरव्य प्रसङ्गि कटुकोदयम् / उपायाहारकां शून्यामिहस्थे मयि भारत / / 5 / द्यूते ब्रूयां महाबाहो समासाद्याम्बिकासुतम् // 10 स तत्र योधितो राजन्बालकैर्वृष्णिपुंगवैः / एवमुक्तो यदि मया गृह्णीयाद्वचनं मम / आगतः कामगं सौभमारुयैव नृशंसकृत् // 6 / अनामयं स्याद्धर्मस्य कुरूणां कुरुनन्दन // 11 ततो वृष्णिप्रवीरांस्तान्बालान्हत्वा बहूस्तदा / न चेत्स मम राजेन्द्र गृह्णीयान्मधुरं वचः। पुरोद्यानानि सर्वाणि भेदयामास दुर्मतिः / / 7 पथ्यं च भरतश्रेष्ठ निगृह्णीयां बलेन तम् // 12 उक्तवांश्च महाबाहो कासौ वृष्णिकुलाधमः / अथैनानभिनीयैवं सुहृदो नाम दुहृदः / वासुदेवः सुमन्दात्मा वसुदेवसुतो गतः // 8 सभासदश्च तान्सर्वान्भेदयेयं दुरोदरान् // 13 तस्य युद्धार्थिनो दर्प युद्धे नाशयितास्म्यहम् / असांनिध्यं तु कौरव्य ममानर्तेष्वभूत्तदा। आनर्ताः सत्यमाख्यात तत्र गन्तास्मि यत्र सः॥९ येनेदं व्यसनं प्राप्ता भवन्तो द्यूतकारितम् // 14 तं हत्वा विनिवर्तिष्ये कंसकेशिनिषूदनम् / सोऽहमेत्य कुरुश्रेष्ठ द्वारकां पाण्डुनन्दन / अहत्वा न निवर्तिष्ये सत्येनायुधमालभे // 10 अश्रौषं त्वां व्यसनिनं युयुधानाद्यथातथम् / / 15 क्कासौ कासाविति पुनस्तत्र तत्र विधावति / श्रुत्वैव चाहं राजेन्द्र परमोद्विग्नमानसः / मया किल रणे युद्धं काश्माणः स सौभराट् // 11 -407 -