________________ 3. 12. 27 ] आरण्यकपर्व [ 3. 12. 56 हृतराज्यो वने वासं वस्तुं कृतमतिस्ततः / इत्युक्त्वैनमभिक्रुद्धः कक्ष्यामुत्पीड्य पाण्डवः / वनमभ्यागतो घोरमिदं तव परिग्रहम् // 27 निष्पिष्य पाणिना पाणिं संदष्टोष्ठपुटो बली। किर्मीरस्त्वब्रवीदेनं दिष्ट्या देवैरिदं मम / तमभ्यधावद्वेगेन भीमो वृक्षायुधस्तदा // 42 उपपादितमद्येह चिरकालान्मनोगतम् // 28 यमदण्डप्रतीकाशं ततस्तं तस्य मूर्धनि / भीमसेनवधार्थं हि नित्यमभ्युद्यतायुधः / पातयामास वेगेन कुलिशं मघवानिव // 43 चरामि पृथिवीं कृत्स्नां नैनमासादयाम्यहम् // 29 असंभ्रान्तं तु तद्रक्षः समरे प्रत्यदृश्यत। सोऽयमासादितो दिष्ट्या भ्रातृहा कातितश्चिरम्। चिक्षेप चोल्मुकं दीप्तमशनिं ज्वलितामिव // 44 अनेन हि मम भ्राता बको विनिहतः प्रियः // 30 तदुदस्तमलातं तु भीमः प्रहरतां वरः। वेत्रकीयगृहे राजन्ब्राह्मणच्छद्मरूपिणा। . पदा सव्येन चिक्षेप तद्रक्षः पुनराव्रजत् // 45 विद्याबलमुपाश्रित्य न ह्यस्त्यस्यौरसं बलम् // 31 किर्मीरश्चापि सहसा वृक्षमुत्पाट्य पाण्डवम् / हिडिम्बश्च सखा मह्यं दयितो वनगोचरः / / दण्डपाणिरिव ऋद्धः समरे प्रत्ययध्यत॥४६ हतो दुरात्मनानेन स्वसा चास्य हृता पुरा // 32 तद्वृक्षयुद्धमभवन्महीरुहविनाशनम् / सोऽयमभ्यागतो मूढो ममेदं गहनं वनम् / वालिसुग्रीवयोर्धात्रोर्यथा श्रीकाङ्क्षिणोः पुरा // 47 प्रचारसमयेऽस्माकमर्धरात्रे समास्थिते // 33 शीर्षयोः पतिता वृक्षा बिभिदु३कधा तयोः / अद्यास्य यातयिष्यामि तद्वैरं चिरसंभृतम्। यथैवोत्पलपद्मानि मत्तयोपियोस्तथा // 48 तर्पयिष्यामि च बकं रुधिरेणास्य भूरिणा // 34 मुञ्जवजर्जरीभूता बहवस्तत्र पादपाः / अद्याहमनृणो भूत्वा भ्रातुः सख्युस्तथैव च। चीराणीव व्युदस्तानि रेजुस्तत्र महावने // 49 शान्ति लब्धास्मि परमां हत्वा राक्षसकण्टकम् // 35 तद्वृक्षयुद्धमभवत्सुमुहूर्तं विशां पते / यदि तेन पुरा मुक्तो भीमसेनो बकेन वै। राक्षसानां च मुख्यस्य नराणामुत्तमस्य च // 50 अद्यैनं भक्षयिष्यामि पश्यतस्ते युधिष्ठिर // 36 ततः शिलां समुक्षिप्य भीमस्य युधि तिष्ठतः / एनं हि विपुलप्राणमद्य हत्वा वृकोदरम् / प्राहिणोद्राक्षसः क्रुद्धो भीमसेनश्वचाल ह // 51 संभक्ष्य जरयिष्यामि यथागस्त्यो महासुरम् // 37 तं शिलाताडनजडं पर्यधावत्स राक्षसः / एवमुक्तस्तु धर्मात्मा सत्यसंधो युधिष्ठिरः। बाहुविक्षिप्तकिरणः स्वर्भानुरिव भास्करम् // 52 नैतदस्तीति सक्रोधो भर्त्सयामास राक्षसम् // 38 तावन्योन्यं समाश्लिष्य प्रकर्षन्तौ परस्परम् / ततो भीमो महाबाहुरारुज्य तरसा द्रुमम् / उभावपि चकाशेते प्रयुद्धौ वृषभाविव // 53 दशव्याममिवोद्विद्धं निष्पत्रमकरोत्तदा॥ 39 तयोरासीत्सुतुमुलः संप्रहारः सुदारुणः। चकार सज्यं गाण्डीवं वज्रनिष्पेषगौरवम् / नखदंष्ट्रायुधवतोर्व्याघ्रयोरिव दृप्तयोः॥ 54 निमेषान्तरमात्रेण तथैव विजयोऽर्जुनः॥ 40 दुर्योधननिकाराच्च बाहुवीर्याच्च दर्पितः / निवार्य भीमो जिष्णुं तु तद्रक्षो घोरदर्शनम् / कृष्णानयनदृष्टश्च व्यवर्धत वृकोदरः॥ 55 अभिद्रुत्याब्रवीद्वाक्यं तिष्ठ तिष्ठति भारत // 41 अभिपत्याथ बाहुभ्यां प्रत्यगृह्णादमर्षितः / म.भा. 51 - 401 -