________________ 2. 68. 29 ] महाभारते [ 2. 69.8 दुःशासनस्य रुधिरं पातास्मि मृगराडिव // 29 / यैर्वाचः श्राविता रूक्षाः स्थितैर्दुर्योधनप्रिये // 43 ___ अर्जुन उवाच / तान्धार्तराष्ट्रान्दुर्वृत्तान्मुमूषून्कालचोदितान् / नैव वाचा व्यवसितं भीम विज्ञायते सताम् / दर्शयिष्यामि भूयिष्ठमहं वैवस्वतक्षयम् // 44 इतश्चतुर्दशे वर्षे द्रष्टारो यद्भविष्यति // 30 निदेशाद्धर्मराजस्य द्रौपद्याः पदवीं चरन् / दुर्योधनस्य कर्णस्य शकुनेश्च दुरात्मनः / निर्धार्तराष्ट्रां पृथिवीं कर्तास्मि नचिरादिव // 45. दुःशासनचतुर्थानां भूमिः पास्यति शोणितम् // 31 / एवं ते पुरुषव्याघ्राः सर्वे व्यायतबाहवः / ... असूयितारं वक्तारं प्रस्रष्टारं दुरात्मनाम् / प्रतिज्ञा बहुलाः कृत्वा धृतराष्ट्रमुपागमन् // 46 भीमसेन नियोगात्ते हन्ताहं कर्णमाहवे // 32 _इति श्रीमहाभारते सभापर्वणि अर्जुनः प्रतिजानीते भीमस्य प्रियकाम्यया। अष्टषष्टितमोऽध्यायः // 68 // कर्ण कर्णानुगांश्चैव रणे हन्तास्मि पत्रिभिः // 33 ये चान्ये प्रतियोत्स्यन्ति बुद्धिमोहेन मां नृपाः / युधिष्ठिर उवाच / तांश्च सर्वाशितैर्बाणैर्नास्मि यमसादनम् // 34 आमत्रयामि भरतांस्तथा वृद्धं पितामहम् / चलेद्धि हिमवान्स्थानान्निष्प्रभः स्याद्दिवाकरः / / राजानं सोमदत्तं च महाराजं च बाह्निकम् // 1 शैत्यं सोमात्प्रणश्येत मत्सत्यं विचलेद्यदि // 35. द्रोणं कृपं नृपांश्चान्यानश्वत्थामानमेव च / न प्रदास्यति चेद्राज्यमितो वर्षे चतुर्दशे / विदुरं धृतराष्ट्रं च धार्तराष्ट्रांश्च सर्वशः // 2 दुर्योधनो हि सत्कृत्य सत्यमेतद्भविष्यति // 36 युयुत्सुं संजयं चैव तथैवान्यान्सभासदः / . वैशंपायन उवाच।। सर्वानामय गच्छामि द्रष्वस्मि पुनरेत्य वः॥३ इत्युक्तवति पार्थे तु श्रीमान्माद्रवतीसुतः / वैशंपायन उवाच / प्रगृह्य विपुलं बाहुं सहदेवः प्रतापवान् // 37 / / न च किंचित्तदोचुस्ते ह्रिया सन्तो युधिष्ठिरम् / सौबलस्य वधं प्रेप्सुरिदं वचनमब्रवीत् / मनोभिरेव कल्याणं दध्युस्ते तस्य भीमतः // 4 क्रोधसंरक्तनयनो निःश्वसन्निव पन्नगः // 38 विदुर उवाच / अक्षान्यान्मन्यसे मूढ गान्धाराणां यशोहर / नैतेऽक्षा निशिता बाणास्त्वयैते समरे वृताः // 39 आर्या पृथा राजपुत्री नारण्यं गन्तुमर्हति / यथा चैवोक्तवान्भीमस्त्वामुद्दिश्य सबान्धवम् / सुकुमारी च वृद्धा च नित्यं चैव सुखोचिता // 5 कर्ताहं कर्मणस्तस्य कुरु कार्याणि सर्वशः // 40 इह वत्स्यति कल्याणी सत्कृता मम वेश्मनि / हन्तास्मि तरसा युद्धे त्वां बिक्रम्य सबान्धवम् / इति पार्था विजानीध्वमगदं वोऽस्तु सर्वशः // 6 यदि स्थास्यसि संग्रामे क्षत्रधर्मेण सौबल // 41 युधिष्ठिर विजानीहि ममेदं भरतर्षभ / सहदेववचः श्रुत्वा नकुलोऽपि विशां पते / नाधर्मेण जितः कश्चिद्व्यथते वै पराजयात् / / 7 दर्शनीयतमो नृणामिदं वचनमब्रवीत् // 42 त्वं वै धर्मान्विजानीषे युधां वेत्ता धनंजयः / सुतेयं यज्ञसेनस्य द्यूतेऽस्मिन्धृतराष्ट्रजैः / हन्तारीणां भीमसेनो नकुलस्त्वर्थसंग्रही // 8 -880 O