________________ 1. 58. 22] सभापर्व [2. 58.42 शकुनिरुवाच। वैशंपायन उवाच / अयं मया पाण्डवानां धनुर्धरः एवमुक्त्वा मताक्षस्तान्ग्लहे सर्वानवस्थितान् / पराजितः पाण्डवः सव्यसाची / पराजयल्लोकवीरानाक्षेपेण पृथक्पृथक् // 30 . मीमेन राजन्दयितेन दीव्य शकुनिरुवाच / यत्कैतव्यं पाण्डव तेऽवशिष्टम् // 22 अस्ति वै ते प्रिया देवी ग्लह एकोऽपराजितः / युधिष्ठिर उवाच / पणस्व कृष्णां पाञ्चालीं तयात्मानं पुनर्जय // 31 यो नो नेता यो युधां नः प्रणेता युधिष्ठिर उवाच। __ यथा वञी दानवशत्रुरेकः / नैव ह्रस्वा न महती नातिकृष्णा न रोहिणी / तिर्यक्प्रेक्षी संहतभ्रूमहात्मा सरागरक्तनेत्रा च तया दीव्याम्यहं त्वया // 32 सिंहस्कन्धो यश्च सदात्यमर्षी // 23 शारदोत्पलपत्राक्ष्या शारदोत्पलगन्धया। बलेन तुल्यो यस्य पुमान्न विद्यते शारदोत्पलसेविन्या रूपेण श्रीसमानया // 33 ___ गदाभृतामग्र्य इहारिमर्दनः। तथैव स्यादानृशंस्यात्तथा स्याद्रूपसंपदा / अनर्हता राजपुत्रेण तेन . . तथा स्याच्छीलसंपत्त्या यामिच्छेत्पुरुषः स्त्रियम् 34 दीव्याम्यहं भीमसेनेन राजन् / / 24 चरमं संविशति या प्रथमं प्रतिबुध्यते / वैशंपायन उवाच / आ गोपालाविपालेभ्यः सर्वं वेद कृताकृतम् // 35 एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः / आभाति पद्मवद्वक्त्रं सस्वेदं मल्लिकेव च / जितमित्येव शकुनियुधिष्ठिरमभाषत // 25 वेदीमध्या दीर्घकेशी ताम्राक्षी नातिरोमशा // 36 शकुनिरुवाच / तयैवंविधया राजन्पाञ्चाल्याहं सुमध्यया / ग्लहं दीव्यामि चार्वङ्गया द्रौपद्या हन्त सौबल // 37 बहु वित्तं पराजैषीर्धासुंश्च सहयद्विपान् / वैशंपायन उवाच / आचक्ष्व वित्तं कौन्तेय यदि तेऽस्त्यपराजितम् // 26 एवमुक्ते तु वचने धर्मराजेन भारत / ... युधिष्ठिर उवाच / धिग्धिगित्येव वृद्धानां सभ्यानां निःसृता गिरः।।३८ अहं विशिष्टः सर्वेषां भ्रातृणां दयितस्तथा। चुक्षुभे सा सभा राजनराज्ञां संजज्ञिरे कथाः / कुर्यामस्ते जिताः कर्म स्वयमात्मन्युपप्लवे // 27 भीष्मद्रोणकृपादीनां स्वेदश्च समजायत // 39 वैशंपायन उवाच / शिरो गृहीत्वा विदुरो गतसत्त्व इवाभवत् / एतच्छ्रुत्वा व्यवसितो निकृति समुपाश्रितः / आस्ते ध्यायन्नधोवक्त्रो निःश्वसन्पन्नगो यथा // 40 जितमित्येव शकुनियुधिष्ठिरमभाषत / 28 धृतराष्ट्रस्तु संहृष्टः पर्यपृच्छत्पुनः पुनः / शकुनिरुवाच / किं जितं किं जितमिति ह्याकारं नाभ्यरक्षत // 41 एतत्पापिष्ठमकरोर्यदात्मानं पराजितः / जहर्ष कर्णोऽतिभृशं सह दुःशासनादिभिः / शिष्टे सति धने राजन्पाप आत्मपराजयः // 29 / इतरेषां तु सभ्यानां नेत्रेभ्यः प्रापतज्जलम् // 42 - 363 -