________________ 2. 51. 16 ] महाभारते [2. 52.5 वैशंपायन उवाच / __मैवं कृथाः कुलनाशाद्विभेमि। एवमुक्त्वा धृतराष्ट्रो मनीषी पुत्रैभिन्नैः कलहस्ते ध्रुवं स्यादैवं मत्वा परमं दुस्तरं च। देतच्छके द्यूतकृते नरेन्द्र // 24 शशासोच्चैः पुरुषान्पुत्रवाक्ये धृतराष्ट्र उवाच / स्थितो राजा दैवसंमूढचेताः // 16 नेह क्षत्तः कलहस्तप्स्यते मां सहस्रस्तम्भां हेमवैडूर्यचित्रां न चेदैवं प्रतिलोमं भविष्यत् / . शतद्वारां तोरणस्फाटिशृङ्गाम् / धात्रा तु दिष्टस्य वशे किलेदं सभामग्र्यां क्रोशमात्रायतां मे सर्वं जगच्चेष्टति न स्वतन्त्रम् // 25 तद्विस्तारामाशु कुर्वन्तु युक्ताः // 17 तदद्य विदुर प्राप्य राजानं मम शासनात् / श्रुत्वा तस्य त्वरिता निर्विशङ्काः क्षिप्रमानय दुर्धर्षं कुन्तीपुत्रं युधिष्ठिरम् // 26 प्राज्ञा दक्षास्तां तथा चक्रुराशु / इति श्रीमहाभारते सभापर्वणि सर्वद्रव्याण्युपजगुः सभायां एकपञ्चाशोऽध्यायः॥५१॥ सहस्रशः शिल्पिनश्चापि युक्ताः॥ 18 कालेनाल्पेनाथ निष्ठां गतां तां वैशंपायन उवाच / सभां रम्यां बहुरत्नां विचित्राम् / ततः प्रायाद्विदुरोऽश्वैरुदारैचित्रै?मैरासनैरभ्युपेता ___ महाजवैलिभिः साधुदान्तैः / माचख्युस्ते तस्य राज्ञः प्रतीताः // 19 बलान्नियुक्तो धृतराष्ट्रेण राज्ञा ततो विद्वान्विदुरं मत्रिमुख्य मनीषिणां पाण्डवानां सकाशम् // 1 . मुवाचेदं धृतराष्ट्रो नरेन्द्रः। सोऽभिपत्य तदध्वानमासाद्य नृपतेः पुरम् / युधिष्ठिरं राजपुत्रं हि गत्वा प्रविवेश महाबुद्धिः पूज्यमानो द्विजातिभिः // 2 मद्वाक्येन क्षिप्रमिहानयस्व // 20 स राजगृहमासाद्य कुबेरभवनोपमम् / सभेयं मे बहुरत्ना विचित्रा अभ्यगच्छत धर्मात्मा धर्मपुत्रं युधिष्ठिरम् // 3 शय्यासनैरुपपन्ना महाहैः। तं वै राजा सत्यधृतिर्महात्मा सा दृश्यतां भ्रातृभिः सार्धमेत्य अजातशत्रुर्विदुरं यथावत् / सुहृद्यूतं वर्ततामत्र चेति // 21 पूजापूर्वं प्रतिगृह्याजमीढमतमाज्ञाय पुत्रस्य धृतराष्ट्रो नराधिपः / स्ततोऽपृच्छद्धृतराष्ट्रं सपुत्रम् // 4 मत्वा च दुस्तरं दैवमेतद्राजा चकार ह // 22 युधिष्ठिर उवाच / अन्यायेन तथोक्तस्तु विदुरो विदुषां वरः। विज्ञायते ते मनसो न प्रहर्षः नाभ्यनन्दद्वचो भ्रातुर्वचनं चेदमब्रवीत् / / 23 कञ्चित्क्षत्तः कुशलेनागतोऽसि / नाभिनन्दामि नृपते प्रैषमेतं कच्चित्पुत्राः स्थविरस्यानुलोमा -354 -