________________ 2. 30. 37] महाभारते [ 2. 31. 10 ते वाचयित्वा पुण्याहमीहयित्वा च तं विधिम् / गवां शतसहस्राणि शयनानां च भारत / शास्त्रोक्तं योजयामासुस्तदेवयजनं महत् / / 37 रुक्मस्य योषितां चैव धर्मराजः पृथग्ददौ // 51 तत्र चक्ररनुज्ञाताः शरणान्युत शिल्पिनः / प्रावर्ततैवं यज्ञः स पाण्डवस्य महात्मनः। रत्नवन्ति विशालानि वेश्मानीव दिवौकसाम् // 38 / पृथिव्यामेकवीरस्य शक्रस्येव त्रिविष्टपे // 52 तत आज्ञापयामास स राजा राजसत्तमः / ततो युधिष्ठिरो राजा प्रेषयामास पाण्डवम् / सहदेवं तदा सद्यो मत्रिणं कुरुसत्तमः / / 39 नकुलं हास्तिनपुरं भीष्माय भरतर्षभ / / 53 . आमन्त्रणार्थं दूतांस्त्वं प्रेषयस्वाशुगान्द्रुतम् / द्रोणाय धृतराष्ट्राय विदुराय कृपाय च / उपश्रुत्य वचो राज्ञः स तान्प्राहिणोत्तदा / / 40 भ्रातृणां चैव सर्वेषां येऽनुरक्ता युधिष्ठिरे / / 54 आमत्रयध्वं राष्ट्रेषु ब्राह्मणान्भूमिपानपि / इति श्रीमहाभारते सभापर्वणि त्रिंशोऽध्यायः॥३०॥ विशश्च मान्याशूद्रांश्च सर्वानानयतेति च // 41 31 . . ते सर्वान्पृथिवीपालापाण्डवेयस्य शासनात् / वैशंपायन उवाच। आमन्त्रयांबभूवुश्च प्रेषयामास चापरान् // 42 स गत्वा हास्तिनपुरं नकुलः समितिंजयः / ततस्ते तु यथाकालं कुन्तीपुत्रं युधिष्ठिरम् / भीष्ममामत्रयामास धृतराष्ट्रं च पाण्डवः // 1 दीक्षयांचक्रिरे विप्रा राजसूयाय भारत / / 43 प्रययुः प्रीतमनसो यज्ञं ब्रह्मपुरःसराः / दीक्षितः स तु धर्मात्मा धर्मराजो युधिष्ठिरः / संश्रुत्य धर्मराजस्य यज्ञं यज्ञविदस्तदा // 2 जगाम यज्ञायतनं वृतो विप्रैः सहस्रशः / / 44 अन्ये च शतशस्तुष्टैर्मनोभिर्मनुजर्षभ / भ्रातृभिमा॑तिभिश्चैव सुहृद्भिः सचिवैस्तथा / द्रष्टुकामाः सभां चैव धर्मराजं च पाण्डवम् // 3 क्षत्रियैश्च मनुष्येन्द्र नानादेशसमागतैः / दिग्भ्यः सर्वे समापेतुः पार्थिवास्तत्र भारत / अमात्यैश्च नृपश्रेष्ठो धर्मो विग्रहवानिव // 45 समुपादाय रत्नानि विविधानि महान्ति च // 4 आजग्मुर्ब्राह्मणास्तत्र विषयेभ्यस्ततस्ततः / धृतराष्ट्रश्च भीष्मश्च विदुरश्च महामतिः / सर्वविद्यासु निष्णाता वेदवेदाङ्गपारगाः // 46 दुर्योधनपुरोगाश्च भ्रातरः सर्व एव ते // 5 तेषामावसथांश्चक्रुर्धर्मराजस्य शासनात् / सत्कृत्यामश्रिताः सर्वे आचार्यप्रमुखा नृपाः / बन्नाशयनैर्युक्तान्सगणानां पृथक्पृथक् / गान्धारराजः सुबलः शकुनिश्च महाबलः // 6 सर्वर्तुगुणसंपन्नाशिल्पिनोऽथ सहस्रशः / / 47 अचलो वृषकश्चैव कर्णश्च रथिनां वरः। तेषु ते न्यवसन्राजन्ब्राह्मणा भृशसत्कृताः / ऋतः शल्यो मद्रराजो बाह्निकश्च महारथः // 7 कथयन्तः कथा बह्वीः पश्यन्तो नटनर्तकान् // 48 सोमदत्तोऽथ कौरव्यो भूरिभूरिश्रवाः शलः / भुञ्जतां चैव विप्राणां वदतां च महास्वनः / अश्वत्थामा कृपो द्रोणः सैन्धवश्व जयद्रथः // 8 अनिशं श्रूयते स्मात्र मुदितानां महात्मनाम् // 49 यज्ञसेनः सपुत्रश्च शाल्वश्च वसुधाधिपः / दीयतां दीयतामेषां भुज्यतां भुज्यतामिति / प्राग्ज्योतिषश्च नृपतिर्भगदत्तो महायशाः // 9 एवंप्रकाराः संजल्पाः श्रूयन्ते स्मात्र नित्यशः / / 50 / सह सर्वैस्तथा म्लेच्छैः सागरानूपवासिभिः / - 330 -