________________ 2. 23. 8] महाभारते [ 2. 24. 8 तथैव भीमसेनोऽपि यमौ च पुरुषर्षभौ। अहं सखा सुरेन्द्रस्य शक्रादनवमो रणे / ससैन्याः प्रययुः सर्वे धर्मराजाभिपूजिताः // 8 न च शक्नोमि ते तात स्थातुं प्रमुखतो युधि // 22 दिशं धनपतेरिष्टामजयत्पाकशासनिः / किमीप्सितं पाण्डवेय ब्रूहि किं करवाणि ते / भीमसेनस्तथा प्राची सहदेवस्तु दक्षिणाम् // 9 यद्वक्ष्यसि महाबाहो तत्करिष्यामि पुत्रक // 23 प्रप्तीची नकुलो राजन्दिशं व्यजयदत्रवित् / अर्जुन उवाच / खाण्डवप्रस्थमध्यास्ते धर्मराजो युधिष्ठिरः॥ 10 कुरूणामृषभो राजा धर्मपुत्रो युधिष्ठिरः / / जनमेजय उवाच। तस्य पार्थिवतामीप्से करस्तस्मै प्रदीयताम् // 24 दिशामभिजयं ब्रह्मन्विस्तरेणानुकीर्तय / भवान्पितृसखा चैव प्रीयमाणो मयापि च / न हि तृप्यामि पूर्वेषां शृण्वानश्चरितं महत् // 11 ततो नाज्ञापयामि त्वां प्रीतिपूर्वं प्रदीयताम् // 25 वैशंपायन उवाच। भगदत्त उवाच / .. धनंजयस्य वक्ष्यामि विजयं पूर्वमेव ते। कुन्तीमातर्यथा मे त्वं तथा. राजा युधिष्ठिरः / यौगपद्येन पाथैर्हि विजितेयं वसुंधरा // 12 सर्वमेतत्करिष्यामि किं चान्यत्करवाणि ते // 26 पूर्वं कुणिन्दविषये वशे चक्रे महीपतीन् / / इति श्रीमहाभारते सभापर्वणि त्रयोविंशोऽध्यायः // 23 // धनंजयो महाबाहु तितीव्रण कर्मणा // 13 आनन्किालकूटांश्च कुणिन्दांश्च विजित्य सः / - वैशंपायन उवाच। सुमण्डलं पापजितं कृतवाननुसैनिकम् / / 14 / तं विजित्य महाबाहुः कुन्तीपुत्रो धनंजयः / स तेन सहितो राजन्सव्यसाची परंतपः। प्रययावुत्तरां तस्मादिशं धनदपालिताम् // 1 . विजिग्ये सकलं द्वीपं प्रतिविन्ध्यं च पार्थिवम् // 15 अन्तर्गिरिं च कौन्तेयस्तथैव च बहिनिरिम / सकलद्वीपवासांश्च सप्तद्वीपे च ये नृपाः / तथोपरिगिरिं चैव विजिग्ये पुरुषर्षभः // 2 अर्जुनस्य च सैन्यानां विग्रहस्तुमुलोऽभवत् // 16 विजित्य पर्वतान्सर्वान्ये च तत्र नराधिपाः / स तानपि महेष्वासो विजित्य भरतर्षभ। तान्वशे स्थापयित्वा स रत्नान्यादाय सर्वशः / / 3 तैरेव सहितः सर्वैः प्राग्ज्योतिषमुपाद्रवत् / / 17 तैरेव सहितः सर्वैरनुरज्य च तान्नृपान् / तत्र राजा महानासीद्भगदत्तो विशां पते। कुलूतवासिनं राजन्बृहन्तमुपजग्मिवान् // 4 तेनासीत्सुमहद्युद्धं पाण्डवस्य महात्मनः / / 18 मृदङ्गवरनादेन रथनेमिस्वनेन च / स किरातैश्च चीनैश्च वृतः प्राग्ज्योतिषोऽभवत् / हस्तिनां च निनादेन कम्पयन्वसुधामिमाम् // 5. अन्यैश्च बहुभिर्योधैः सागरानूपवासिभिः // 19 ततो बृहन्तस्तरुणो बलेन चतुरङ्गिणा। ततः स दिवसानष्टौ योधयित्वा धनंजयम् / निष्क्रम्य नगरात्तस्माद्योधयामास पाण्डवम् // 6 प्रहसन्नब्रवीद्राजा संग्रामे विगतक्लमः / / 20 सुमहान्संनिपातोऽभूद्धनंजयबृहन्तयोः / उपपन्नं महाबाहो त्वयि पाण्डवनन्दन / न शशाक बृहन्तस्तु सोढुं पाण्डवविक्रमम् / / 7 पाकशासनदायादे वीर्यमाहवशोभिनि // 21 / सोऽविषह्यतमं ज्ञात्वा कौन्तेयं पर्वतेश्वरः / - 322 -