________________ 2. 13. 52] महाभारते [2. 14. 10 आलोक्य गिरिमुख्यं तं माधवीतीर्थमेव च / यतस्व तेषां मोक्षाय जरासंधवधाय च // 66 माधवाः कुरुशार्दूल परां मुदमवाप्नुवन् // 52 समारम्भो हि शक्योऽयं नान्यथा कुरुनन्दन। . एवं वयं जरासंधादादितः कृतकिल्बिषाः / राजसूयस्य कात्स्न्येन कर्तुं मतिमतां वर / / 67 सामर्थ्यवन्तः संबन्धाद्भवन्तं समुपाश्रिताः॥ 53 इत्येषा मे मती राजन्यथा वा मन्यसेऽनघ / त्रियोजनायतं सद्म त्रिस्कन्धं योजनादधि / एवं गते ममाचक्ष्व स्वयं निश्चित्य हेतुभिः // 68 योजनान्ते शतद्वारं विक्रमक्रमतोरणम् / इति श्रीमहाभारते सभापर्वणि त्रयोदशोऽध्यायः॥१३॥ अष्टादशावरैर्न, क्षत्रियैयुद्धदुर्मदैः // 54 अष्टादश सहस्राणि वातानां सन्ति नः कुले / युधिष्ठिर उवाच। आहुकस्य शतं पुत्रा एकैकस्त्रिशतावरः // 55 उक्तं त्वया बुद्धिमता यन्नान्यो वक्तुमर्हति / चारुदेष्णः सह भ्रात्रा चक्रदेवोऽथ सात्यकिः / संशयानां हि निर्मोक्ता त्वन्नान्यो विद्यते भुवि // 1 अहं च रौहिणेयश्च साम्बः शौरिसमो युधि // 56 गृहे गृहे हि राजानः स्वस्य स्वस्य प्रियंकराः / एवमेते रथाः सप्त राजन्नन्यान्निबोध मे / न च साम्राज्यमाप्तास्ते सम्राटशब्दो हि कृत्स्नभाक् // कृतवर्मा अनाधृष्टिः समीकः समितिंजयः // 57 कथं परानुभावज्ञः स्खं प्रशंसितुमर्हति / कह्वः शङ्कुर्निदान्तश्च सप्तैवैते महारथाः / परेण समवेतस्तु यः प्रशस्तः स पूज्यते / / 3 पुत्रौ चान्धकभोजस्य वृद्धो राजा च ते दश // 58 विशाला बहुला भूमिबहुरत्नसमाचिता / लोकसंहनना वीरा वीर्यवन्तो महाबलाः / दूरं गत्वा विजानाति श्रेयो वृष्णिकुलोढह // 4 स्मरन्तो मध्यमं देशं वृष्णिमध्ये गतव्यथाः // 59 शममेव परं मन्ये न तु मोक्षाद्भवेच्छमः / स त्वं सम्राङ्गुणैयुक्तः सदा भरतसत्तम / आरम्भे पारमेष्ठयं तु न प्राप्यमिति मे मतिः // 5 क्षत्रे सम्राजमात्मानं कर्तुमर्हसि भारत / / 60 एवमेवाभिजानन्ति कुले जाता मनस्विनः / न तु शक्यं जरासंधे जीवमाने महाबले / कश्चित्कदाचिदेतेषां भवेच्छ्रेष्ठो जनार्दन // 6 राजसूयस्त्वया प्राप्तुमेषा राजन्मतिर्मम // 61 . भीम उवाच / तेन रुद्धा हि राजानः सर्वे जित्वा गिरिव्रजे / अनारम्भपरो राजा वल्मीक इव सीदति / कन्दरायां गिरीन्द्रस्य सिंहेनेव महाद्विपाः // 62 दुर्बलश्चानुपायेन बलिनं योऽधितिष्ठति // 7 सोऽपि राजा जरासंधो यियक्षुर्वसुधाधिपैः / अतन्द्रितस्तु प्रायेण दुर्बलो बलिनं रिपुम् / आराध्य हि महादेवं निर्जितास्तेन पार्थिवाः // 63 जयेत्सम्यङयो राजन्नीत्यार्थानात्मनों हितान् // 8 स हि निर्जित्य निर्जित्य पार्थिवान्पृतनागतान् / कृष्णे नयो मयि बलं जयः पार्थे धनंजये / पुरमानीय बवा च चकार पुरुषव्रजम् / / 64 / मागधं साधयिष्यामो वयं त्रय इवाग्नयः // 9 वयं चैव महाराज जरासंधभयात्तदा। कृष्ण उवाच / मथुरां संपरित्यज्य गता द्वारवतीं पुरीम् // 65 आदत्तेऽर्थपरो बालो नानुबन्धमवेक्षते / यदि त्वेनं महाराज यज्ञं प्राप्तुमिहेच्छसि। तस्मादरिं न मृष्यन्ति बालमर्थपरायणम् / / 10 -310 -