________________ 2. 12. 6] सभापर्व [2. 12. 33 भूयश्चाद्भुतवीर्यौजा धर्ममेवानुपालयन् / वैशंपायन उवाच। किं हितं सर्वलोकानां भवेदिति मनो दधे // 6 एवमुक्तास्तु ते तेन राज्ञा राजीवलोचन / अनुगृह्णन्प्रजाः सर्वाः सर्वधर्मविदां वरः / इदमूचुर्वचः काले धर्मात्मानं युधिष्ठिरम् / अविशेषेण सर्वेषां हितं चक्रे युधिष्ठिरः // 7 अर्हस्त्वमसि धर्मज्ञ राजसूयं महाक्रतुम् / / 20 एवं गते ततस्तस्मिन्पितरीवाश्वसञ्जनाः। अथैवमुक्त नृपतावृत्विग्भिर्ऋषिभिस्तथा। न तस्य विद्यते द्वेष्टा ततोऽस्याजातशत्रुता // 8 मत्रिणो भ्रातरश्चास्य तद्वचः प्रत्यपूजयन् // 21 स मत्रिणः समानाय्य भ्रातूंश्च वदतां वरः। . स तु राजा महाप्राज्ञः पुनरेवात्मनात्मवान् / राजसूयं प्रति तदा पुनः पुनरपृच्छत // 9 भूयो विममृशे पार्थो लोकानां हितकाम्यया // 22 ते पृच्छयमानाः सहिता वचोऽयं मत्रिणस्तदा। सामर्थ्य योगं संप्रेक्ष्य देशकालौ व्ययागमौ। युधिष्ठिरं महाप्राज्ञं यियक्षुमिदमब्रुवन् // 10 विमृश्य सम्यक्च धिया कुर्वन्प्राज्ञो न सीदति // 23 येनाभिषिक्तो नृपतिर्वारुणं गुणमृच्छति / न हि यज्ञसमारम्भः केवलात्मविपत्तये / तेन राजापि सन्कृत्स्नं सम्राङ्गुणमभीप्सति // 11 भवतीति समाज्ञाय यत्नतः कार्यमुद्वहन् // 24 तस्य सम्रागुणार्हस्य भवतः कुरुनन्दन। . स निश्चयार्थं कार्यस्य कृष्णमेव जनार्दनम् / राजसूयस्य समयं मन्यन्ते सुहृदस्तव // 12 सर्वलोकात्परं मत्वा जगाम मनसा हरिम् / / 25 तस्य यज्ञस्य समयः स्वाधीनः क्षत्रसंपदा। अप्रमेयं महाबाहुं कामाज्जातमजं नृषु / साम्ना षडग्नयो यस्मिंश्चीयन्ते संशितव्रतैः // 13 पाण्डवस्तर्कयामास कर्मभिर्देवसंमितैः // 26 दर्वीहोमानुपादाय सर्वान्यः प्राप्नुते क्रतून् / नास्य किंचिदविज्ञातं नास्य किंचिदकर्मजम् / अभिषेकं च यज्ञान्ते सर्वजित्तेन चोच्यते // 14 न स किंचिन्न विषहेदिति कृष्णममन्यत / / 27 समर्थोऽसि महाबाहो सर्वे ते वशगा वयम् / / स तु तां नैष्ठिकी बुद्धिं कृत्वा पार्थो युधिष्ठिरः / अविचार्य महाराज राजसूये मनः कुरु / / 15 गुरुवद्भूतगुरवे प्राहिणोदूतमञ्जसा / / 28 इत्येवं सुहृदः सर्वे पृथक्च सह चाब्रुवन् / शीघ्रगेन रथेनाशु स दूतः प्राप्य यादवान् / स धयं पाण्डवस्तेषां वचः श्रुत्वा विशां पते / द्वारकावासिनं कृष्णं द्वारवत्यां समासदत् // 29 धृष्टमिष्टं वरिष्ठं च जग्राह मनसारिहा / / 16 दर्शनाकाङ्किणं पार्थं दर्शनाकास्याच्युतः। श्रुत्वा सुहृद्वचस्तच्च जानंश्चाप्यात्मनः क्षमम् / इन्द्रसेनेन सहित इन्द्रप्रस्थं ययौ तदा / / 30 पुनः पुनर्मनो दधे राजसूयाय भारत // 17 व्यतीत्य विविधान्देशांस्त्वरावान्क्षिप्रवाहनः / स भ्रातृभिः पुन/मानृत्विग्भिश्च महात्मभिः / इन्द्रप्रस्थगतं पार्थमभ्यगच्छजनार्दनः // 31 धौम्यद्वैपायनाद्यैश्च मन्त्रयामास मत्रिभिः॥ 18 स गृहे भ्रातृवद्धात्रा धर्मराजेन पूजितः। युधिष्ठिर उवाच / भीमेन च ततोऽपश्यत्स्वसारं प्रीतिमान्पितुः // 32 इयं या राजसूयस्य सम्राडर्हस्य सुक्रतोः / प्रीतः प्रियेण सुहृदा रेमे स सहितस्तदा / श्रद्दधानस्य वदतः स्पृहा मे सा कथं भवेत् // 19 / अर्जुनेन यमाभ्यां च गुरुवत्पर्युपस्थितः // 33 - 307 -