________________ 2. 10. 18 ] महाभारते [2. 11. 23 सदा भगवती च श्रीस्तथैव नलकूबरः // 18 क्षणेन हि बिभर्त्यन्यदनिर्देश्यं वपुस्तथा // 8 अहं च बहुशस्तस्यां भवन्त्यन्ये च मद्विधाः। न वेद परिमाणं वा संस्थानं वापि भारत / आचार्याश्चाभवंस्तत्र तथा देवर्षयोऽपरे // 19 न च रूपं मया तादृग्दृष्टपूर्वं कदाचन // 9 भगवान्भूतसंघेश्च वृतः शतसहस्रशः / सुसुखा सा सभा राजन्न शीता न च धर्मदा। उमापतिः पशुपतिः शूलधृग्भगनेत्रहा // 20 न क्षुत्पिपासे न ग्लानिं प्राप्य तां प्राप्नुवन्त्युत // 10 त्र्यम्बको राजशार्दूल देवी च विगतक्लमा। नानारूपैरिव कृता सुविचित्रैः सुभास्वरैः / वामनैर्विकटैः कुब्जैः क्षतजा:मनोजवैः // 21 स्तम्भैर्न च धृता सा तु शाश्वती न च सा क्षरा॥ 11 मांसमेदोवसाहारैरुग्रश्रवणदर्शनैः / / अति चन्द्रं च सूर्यं च शिखिनं च स्वयंप्रभा / नानाप्रहरणैरैर्वातैरिव महाजवैः / दीप्यते नाकपृष्ठस्था भासयन्तीव भास्करम् / / 12 वृतः सखायमन्वास्ते सदैव धनदं नृप // 22 / तस्यां स भगवानास्ते विदधद्देवमायया। सा सभा तादृशी राजन्मया दृष्टान्तरिक्षगा। स्वयमेकोऽनिशं राजल्लोकाललोकपितामहः / / 13 पितामहसभां राजन्कथयिष्ये गतलमाम् // 23 उपतिष्ठन्ति चाप्येनं प्रजानां पतयः प्रभुम् / इति श्रीमहाभारते सभापर्वणि दशमोऽध्यायः॥१०॥ दक्षः प्रचेताः पुलहो मरीचिः कश्यपस्तथा // 14 11 भृगुरत्रिर्वसिष्ठश्च गौतमश्च तथाङ्गिराः / नारद उवाच। मनोऽन्तरिक्षं विद्याश्च वायुस्तेजो जलं मही // 15 पुरा देवयुगे राजन्नादित्यो भगवान्दिवः / शब्दः स्पर्शस्तथा रूपं रसो गन्धश्च भारत / आगच्छन्मानुषं लोकं दिदृक्षुर्विगतक्लमः // 1 प्रकृतिश्च विकारश्च यच्चान्यत्कारणं भुवः॥१६ चरन्मानुषरूपेण सभां दृष्ट्वा स्वयंभुवः / चन्द्रमाः सह नक्षत्रैरादित्यश्च गभस्तिमान् / सभामकथयन्मह्यं ब्राह्मी तत्त्वेन पाण्डव // 2 वायवः क्रतवश्चैव संकल्पः प्राण एव च // 17 अप्रमेयप्रभां दिव्यां मानतीं भरतर्षभ / एते चान्ये च बहवः स्वयंभुवमुपस्थिताः / अनिर्देश्यां प्रभावेन सर्वभूतमनोरमाम् // 3 अर्थो धर्मश्च कामश्च हर्षो द्वेषस्तपो दमः / / 18 श्रुत्वा गुणानहं तस्याः सभायाः पाण्डुनन्दन / आयान्ति तस्यां सहिता गन्धर्वाप्सरसस्तथा / दर्शनेप्सुस्तथा राजन्नादित्यमहमब्रुवम् // 4 विंशतिः सप्त चैवान्ये लोकपालाश्च सर्वशः॥ 19 भगवन्द्रष्टुमिच्छामि पितामहसभामहम् / शुक्रो बृहस्पतिश्चैव बुधोऽङ्गारकः एव च / येन सा तपसा शक्या कर्मणा वापि गोपते // 5 शनैश्चरश्च राहुश्च ग्रहाः सर्वे तथैव च // 20 औषधैर्वा तथा युक्तैरुत वा मायया यया / / मत्रो रथंतरश्चैव हरिमान्वसुमानपि / तन्ममाचक्ष्व भगवन्पश्येयं तां सभां कथम् // 6 आदित्याः साधिराजानो नानाद्वंद्वैरुदाहृताः // 21 ततः स भगवान्सूर्यो मामुपादाय वीर्यवान् / मरुतो विश्वकर्मा च वसवश्चैव भारत / अगच्छत्तां सभां ब्राह्मी विपापां विगतक्लमाम् / / 7 / / तथा पितृगणाः सर्वे सर्वाणि च हवींष्यथ // 22 एवंरूपेति सा शक्या न निर्देष्टुं जनाधिप। - ऋग्वेदः सामवेदश्च यजुर्वेदश्च पाण्डव। -304 -