________________ 2. 8. 25] महाभारते [2.9. 14 तस्यां सभायां राजर्षे वैवस्वतमुपासते // 25 अगस्त्योऽथ मतङ्गश्च कालो मृत्युस्तथैव च / नारद उवाच / यज्वानश्चैव सिद्धाश्च ये च योगशरीरिणः // 26 युधिष्ठिर सभा दिव्या वरुणस्य सितप्रभा। अग्निष्वात्ताश्च पितरः फेनपाश्चोष्मपाश्च ये / प्रमाणेन यथा याम्या शुभप्राकारतोरणा // 1 स्वधावन्तो बर्हिषदो मूर्तिमन्तस्तथापरे // 27 अन्तःसलिलमास्थाय विहिता विश्वकर्मणा / कालचक्रं च साक्षाच्च भगवान्हव्यवाहनः / दिव्यरत्नमयेवृक्षः फलपुष्पप्रदैर्युता // 2 . नरा दुष्कृतकर्माणो दक्षिणायनमृत्यवः // 28 नीलपीतासितश्यामैः सितैर्लोहितकैरपि / कालस्य नयने युक्ता यमस्य पुरुषाश्च ये। अवतानैस्तथा गुल्मैः पुष्पमञ्जरिधारिभिः / / 3 तस्यां शिंशपपालाशास्तथा काशकुशादयः / तथा शकुनयस्तस्यां नानारूपा मृदुस्वराः / उपासते धर्मराजं मूर्तिमन्तो निरामयाः // 29 अनिर्देश्या वपुष्मन्तः शतशोऽथ सहस्रशः // 4 एते चान्ये च बहवः पितृराजसभासदः / सा सभा सुखसंस्पर्शा न शीता न च धर्मदा। अशक्याः परिसंख्यातुं नामभिः कर्मभिस्तथा // 30 वेश्मासनवती रम्या सिता वरुणपालिता // 5 असंबाधा हि सा पार्थ रम्या कामगमा सभा। यस्यामास्ते स वरुणो वारुण्या सह भारत / दीर्घकालं तपस्तत्वा निर्मिता विश्वकर्मणा // 31 दिव्यरत्नाम्बरधरो भूषणैरुपशोभितः // 6 प्रभासन्ती ज्वलन्तीव तेजसा स्वेन भारत / स्रग्विणो भूषिताश्चापि दिव्यमाल्यानुकर्षिणः। तामुग्रतपसो यान्ति सुव्रताः सत्यवादिनः / / 32 आदित्यास्तत्र वरुणं जलेश्वरमुपासते // 7 शान्ताः संन्यासिनः सिद्धाः पूताः पुण्येन कर्मणा। वासुकिस्तक्षकश्चैव नागश्चैरावतस्तथा / सर्वे भास्वरदेहाश्च सर्वे च विरजोम्बराः // 33 कृष्णश्च लोहितश्चैव पद्मश्चित्रश्च वीर्यवान् // 8 . चित्राङ्गदाश्चित्रमाल्याः सर्वे .ज्वलितकुण्डलाः। कम्बलाश्वतरौ नागौ धृतराष्ट्रबलाहको / सुकृतैः कर्मभिः पुण्यैः परिबहैर्विभूषिताः // 34 मणिमान्कुण्डलधरः कर्कोटकधनंजयौ // 9 प्रह्लादो मूषिकादश्च तथैव जनमेजयः / गन्धर्वाश्च महात्मानः शतशश्चाप्सरोगणाः / / पताकिनो मण्डलिनः फणवन्तश्च सर्वशः / / 10 वादित्रं नृत्तगीतं च हास्यं लास्यं च सर्वशः // 35 एते चान्ये च बहवः सस्तिस्यां युधिष्ठिर / पुण्याश्च गन्धाः शब्दाश्च तस्यां पार्थ समन्ततः / उपासते महात्मानं वरुणं विगतक्लमाः // 11 दिव्यानि माल्यानि च तामुपतिष्ठन्ति सर्वशः॥३६ बलिवैरोचनो राजा नरकः पृथिवींजयः / शतं शतसहस्राणि धर्मिणां तं प्रजेश्वरम् / प्रह्लादो विप्रचित्तिश्च कालखञ्जाश्च सर्वशः / / 12 उपासते महात्मानं रूपयुक्ता मनस्विनः / / 37 / सुहनुर्दुर्मुखः शङ्खः सुमनाः सुनतिः स्वनः / ईदृशी सा सभा राजन्पितृराज्ञो महात्मनः / घटोदरो महापार्श्वः क्रथनः पिठरस्तथा / / 13 वरुणस्यापि वक्ष्यामि सभां पुष्करमालिनीम् // 38 / विश्वरूपः सुरूपश्च विरूपोऽथ महाशिराः / इति श्रीमहाभारते सभापर्वणि अष्टमोऽध्यायः // 8 // | दशग्रीवश्च वाली च मेघवासा दशावरः // 14 - 302 -