________________ 2. 5. 106 ] सभापर्व [2. 6. 14 कञ्चित्ते कृषितन्त्रेषु गोषु पुष्पफलेषु च / धर्मार्थ च द्विजातिभ्यो दीयते मधुसर्पिषी // 106 वैशंपायन उवाच / द्रव्योपकरणं कञ्चित्सर्वदा सर्वशिल्पिनाम् / संपूज्याथाभ्यनुज्ञातो महर्षेर्वचनात्परम् / चातुर्मास्यावरं सम्यङियतं संप्रयच्छसि // 107 प्रत्युवाचानुपूर्येण धर्मराजो युधिष्ठिरः // 1 कञ्चित्कृतं विजानी' कर्तारं च प्रशंससि / भगवन्न्याय्यमाहैतं यथावद्धर्मनिश्चयम् / सतां मध्ये महाराज सत्करोषि च पूजयन् // 108 यथाशक्ति यथान्यायं क्रियतेऽयं विधिर्मया // 2 क्रश्चित्सूत्राणि सर्वाणि गृह्णासि भरतर्षभ / राजभिर्यद्यथा कार्य पुरा तत्तन्न संशयः / हस्तिसूत्राश्वसूत्राणि रथसूत्राणि चाभिभो // 109 यथान्यायोपनीतार्थं कृतं हेतुमदर्थवत् / / 3 कश्चिदभ्यस्यते शश्वद्गृहे ते भरतर्षभ / वयं तु सत्पथं तेषां यातुमिच्छामहे प्रभो / धनुर्वेदस्य सूत्रं च यत्रसूत्रं च नागरम् // 110 न तु शक्यं तथा गन्तुं यथा तैर्नियतात्मभिः॥४ कश्चिदत्राणि सर्वाणि ब्रह्मदण्डश्च तेऽनघ / एवमुक्त्वा स धर्मात्मा वाक्यं तदभिपूज्य च / विषयोगाश्च ते सर्वे विदिताः शत्रुनाशनाः / / 111 मुहूर्तात्प्राप्तकालं च दृष्ट्वा लोकचरं मुनिम् // 5 कञ्चिदग्निभयाञ्चैव सर्पव्यालभयात्तथा / नारदं स्वस्थमासीनमुपासीनो युधिष्ठिरः / अपृच्छत्पाण्डवस्तत्र राजमध्ये महामतिः // 6 रोगरक्षोभयाञ्चैव राष्ट्रं स्वं परिरक्षसि // 112 भवान्संचरते लोकान्सदा नानाविधान्बहून् / कञ्चिदन्धांश्च मूकांश्च पङ्गेन्व्यङ्गानबान्धवान् / ब्रह्मणा निर्मितान्पूर्व प्रेक्षमाणो मनोजवः / / 7 पितेव पासि धर्मज्ञ तथा प्रव्रजितानपि // 113 ईदृशी भवता काचिदृष्टपूर्वा सभा क्वचित् / वैशंपायन उवाच / इतो वा श्रेयसी ब्रह्मस्तन्ममाचक्ष्व पृच्छतः / / 8 एताः कुरूणामृषभो महात्मा तच्छ्रुत्वा नारदस्तस्य धर्मराजस्य भाषितम् / श्रुत्वा गिरो ब्राह्मणसत्तमस्य / पाण्डवं प्रत्युवाचेदं स्मयन्मधुरया गिरा // 9 प्रणम्य पादावभिवाद्य हृष्टो मानुषेषु न मे तात दृष्टपूर्वा न च श्रुता / राजाब्रवीन्नारदं देवरूपम् / / 114 सभा मणिमयी राजन्यथेयं तव भारत // 10 एवं करिष्यामि यथा त्वयोक्तं सभां तु पितृराजस्य वरुणस्य च धीमतः / प्रज्ञा हि मे भूय एवाभिवृद्धा / कथयिष्ये तथेन्द्रस्य कैलासनिलयस्य च // 11 उक्त्वा तथा चैव चकार राजा ब्रह्मणश्च सभां दिव्यां कथयिष्ये गतक्लमाम् / लेभे महीं सागरमेखलां च // 115 यदि ते श्रवणे बुद्धिर्वर्तते भरतर्षभ / / 12 नारद उवाच / नारदेनैवमुक्तस्तु धर्मराजो युधिष्ठिरः।। एवं यो वर्तते राजा चातुर्वर्ण्यस्य रक्षणे / प्राञ्जलिर्धातृभिः साधं तैश्च सर्वैर्नृपैर्वृतः / / 13 म विहृत्येह सुसुखी शक्रस्यैति सलोकताम् // 116 / नारदं प्रत्युवाचेदं धर्मराजो महामनाः / इति श्रीमहाभारते सभापर्वणि पञ्चमोऽध्यायः // 5 // | सभाः कथय ताः सर्वाः श्रोतुमिच्छामहे वयम्।।१४ - 299 -