________________ L. 218. 40] आदिपर्व [1. 219. 16 आगतांश्चैव तान्दृष्ट्वा देवानेकैकशस्ततः / मृगाश्च महिषाश्चैव शतशः पक्षिणस्तथा। न्यवारयेतां संक्रद्धौ बाणैर्वञोपमैस्तदा // 40 समुद्विग्ना विससृपुस्तथान्या भूतजातयः // 2 असकृद्भग्नसंकल्पाः सुराश्च बहुशः कृताः / तं दावं समुदीक्षन्तः कृष्णौ चाभ्युद्यतायुधौ। भयाद्रणं परित्यज्य शक्रमेवाभिशिश्रियुः // 41 उत्पातनादशब्देन संत्रासित इवाभवन् // 3 दृष्ट्वा निवारितान्देवान्माधवेनार्जुनेन च / स्वतेजोभास्वरं चक्रमुत्ससर्ज जनार्दनः। आश्चर्यमगमंस्तत्र मुनयो दिवि विष्ठिताः // 42 तेन ता जातयः क्षुद्राः सदानवनिशाचराः। .. शक्रश्चापि तयोर्वीर्यमुपलभ्यासकृद्रणे / निकृत्ताः शतशः सर्वा निपेतुरनलं क्षणात् // 4 बभूव परमप्रीतो भूयश्चैतावयोधयत् // 43 अदृश्यन्राक्षसास्तत्र कृष्णचक्रविदारिताः। ततोऽश्मवर्षं सुमहद्व्यसृजत्पाकशासनः / वसारुधिरसंपृक्ताः संध्यायामिव तोयदाः॥५भूय एव तदा वीर्यं जिज्ञासुः सव्यसाचिनः / पिशाचान्पक्षिणो नागान्पशूश्चापि सहस्रशः। तच्छरैरर्जुनो वर्ष प्रतिजन्नेऽत्यमर्षणः // 44 निघ्नंश्चरति वार्ष्णेयः कालवत्तत्र भारत / / 6 विफलं क्रियमाणं तत्संप्रेक्ष्य च शतक्रतुः / क्षिप्तं क्षिप्तं हि तच्चक्रं कृष्णस्यामित्रघातिनः। . भूयः संवर्धयामास तद्वर्ष देवराडथ // 45 हत्वानेकानि सत्त्वानि पाणिमेति पुनः पुनः // 7 सोऽश्मवर्षं महावेगैरिषुभिः पाकशासनिः / तथा तु निघ्नतस्तस्य सर्वसत्त्वानि भारत / विलयं गमयामास हर्षयन्पितरं तदा // 46 बभूव रूपमत्युग्रं सर्वभूतात्मनस्तदा // 8 समुत्पाट्य तु पाणिभ्यां मन्दराच्छिखरं महत् / समेतानां च देवानां दानवानां च सर्वशः / सद्रुमं व्यसृजच्छको जिघांसुः पाण्डुनन्दनम् // 47 विजेता नाभवत्कश्चित्कृष्णपाण्डवयोमधे // 9 ततोऽर्जुनो वेगवद्भिर्खलितात्रैरजिह्मगैः / तयोर्बलात्परित्रातुं तं दावं तु यदा सुराः / / बाणैर्विध्वंसयामास गिरेः शृङ्गं सहस्रधा / / 48 नाशक्नुवशमयितुं तदाभूवन्पराङ्मुखाः॥ 10 गिरेविशीयमाणस्य तस्य रूपं तदा बभौ / शतक्रतुश्च संप्रेक्ष्य विमुखान्देवतागणान् / सार्कचन्द्रग्रहस्येव नभसंः प्रविशीर्यतः // 49 बभूवावस्थितः प्रीतः प्रशंसन्कृष्णपाण्डवौ // 11 // तेनावाक्पतता दावे शैलेन महता भृशम् / निवृत्तेषु तु देवेषु वागुवाचाशरीरिणी। भूय एव हतास्तत्र प्राणिनः खाण्डवालयाः॥ 50 शतक्रतुमभिप्रेक्ष्य महागम्भीरनिस्वना / / 12 इति श्रीमहाभारते आदिपर्वणि न ते सखा संनिहितस्तक्षकः पन्नगोत्तमः / अष्टादशाधिकद्विशततमोऽध्यायः // 218 // दाहकाले खाण्डवस्य कुरुक्षेत्रं गतो ह्यसौ // 13 : न च शक्यौ त्वया जेतुं युद्धेऽस्मिन्समवस्थितौ / वैशंपायन उवाच / वासुदेवार्जुनौ शक्र निबोधेदं वचो मम // 14 तथा शैलनिपातेन भीषिताः खाण्डवालयाः। नरनारायणौ देवौ तावेतौ विश्रुतौ दिवि / दानवा राक्षसा नागास्तरवृक्षवनौकसः। भवानप्यभिजानाति यद्वीयौ यत्पराक्रमौ / / 15 द्विपाः प्रभिन्नाः शार्दूलाः सिंहाः केसरिणस्तथा // / नैतौ शक्यौ दुराधर्षों विजेतुमजितौ युधि। . - 283 --- 219