________________ 1. 210.5] महाभारते [1. 211. II 211 आस्तां प्रियसखायौ तौ नरनारायणावृषी // 5 समानवयसः सर्वानाश्लिष्य स पुनः पुनः // 20 ततोऽर्जुनं वासुदेवस्तां चर्यां पर्यपृच्छत। कृष्णस्य भवने रम्ये रत्नभोज्यसमावृते / किमर्थं पाण्डवेमानि तीर्थान्यनुचरस्युत // 6 उवास सह कृष्णेन बहुलास्तत्र शर्वरीः // 21 ततोऽर्जुनो यथावृत्तं सर्वमाख्यातवांस्तदा। इति श्रीमहाभारते आदिपर्वणि श्रुत्वोवाच च वार्ष्णेय एवमेतदिति प्रभुः // 7 दशाधिकद्विशततमोऽध्यायः // 210 // तौ विहृत्य यथाकामं प्रभासे कृष्णपाण्डवौ। / // समाप्तमर्जुनवनवासपर्व // . महीधरं रैवतकं वासायैवाभिजग्मतुः // 8 पूर्वमेव तु कृष्णस्य वचनात्तं महीधरम् / वैशंपायन उवाच। पुरुषाः समलंचक्रुरुपजह्वश्च भोजनम् // 9 ततः कतिपयाहस्य तस्मिन्रैवतके गिरौ। प्रतिगृह्यार्जुनः सर्वमुपभुज्य च पाण्डवः / वृष्ण्यन्धकानामभवत्सुमहानुत्सवो नृप / / 1 सहैव वासुदेवेन दृष्टवान्नटनर्तकान् / / 10 तत्र दानं ददुर्वीरा ब्राह्मणानां सहस्रशः / अभ्यनुज्ञाप्य तान्सर्वानर्चयित्वा च पाण्डवः / भोजवृष्ण्यन्धकाश्चैव महे तस्य गिरेस्तदा / / 2 सत्कृतं शयनं दिव्यमभ्यगच्छन्महाद्युतिः // 11 प्रासादै रत्नचित्रैश्च गिरेस्तस्य समन्ततः / तीर्थानां दर्शनं चैव पर्वतानां च भारत। स देशः शोभितो राजन्दीपवृक्षैश्च सर्वशः // 3 आपगानां वनानां च कथयामास सात्वते // 12 वादित्राणि च तत्र स्म वादकाः समवादयन् / स कथाः कथयन्नेव निद्रया जनमेजय / ननृतुनर्तकाश्चैव जगुर्गानानि गायनाः // 4 कौन्तेयोऽपहृतस्तस्मिञ्शयने स्वर्गसंमिते // 13 अलंकृताः कुमाराश्च वृष्णीनां सुमहौजसः / मधुरेण स गीतेन वीणाशब्देन चानघ / यानैर्हाटकचित्राङ्गैश्चर्यन्ते स्म सर्वशः // 5 प्रबोध्यमानो बुबुधे स्तुतिभिर्मङ्गलैस्तथा // 14 पौराश्च पादचारेण यानैरुच्चावचैस्तथा। स कृत्वावश्यकार्याणि वार्ष्णेयेनाभिनन्दितः / सदाराः सानुयात्राश्च शतशोऽथ सहस्रशः // 6 रथेन काश्चनाङ्गेन द्वारकामभिजग्मिवान् // 15 ततो हलधरः क्षीबो रेवतीसहितः प्रभुः / अलंकृता द्वारका तु बभूव जनमेजय / अनुगम्यमानो गन्धर्वैरचरत्तत्र भारत // 7 कुन्तीसुतस्य पूजार्थमपि निष्कुटकेष्वपि // 16 तथैव राजा वृष्णीनामुग्रसेनः प्रतापवान् / दिदृक्षवश्व कौन्तेयं द्वारकावासिनो जनाः / उपगीयमानो गन्धर्वैः स्त्रीसहस्रसहायवान् // 8 नरेन्द्रमार्गमाजग्मुस्तूर्णं शतसहस्रशः // 17 रौक्मिणेयश्च साम्बश्च क्षीबी समरदुर्मदौ / अवलोकेषु नारीणां सहस्राणि शतानि च / दिव्यमाल्याम्बरधरौ विजह्वातेऽमराविव // 9 भोजवृष्ण्यन्धकानां च समवायो महानभूत् // 18 अक्रूरः सारणश्चैव गदो भानुर्विडूरथः। स तथा सत्कृतः सर्वैर्भोजवृष्ण्यन्धकात्मजैः।। निशठश्चारुदेष्णश्च पृथुर्विपृथुरेव च // 10 अभिवाद्याभिवाद्यांश्च सर्वैश्च प्रतिनन्दितः // 19 / सत्यकः सात्यकिश्चैव भङ्गकारसहाचरौ / कुमारैः सर्वशो वीरः सत्कारेणाभिवादितः। हार्दिक्यः कृतवर्मा च ये चान्ये नानुकीर्तिताः॥ -272 -