________________ 1. 208. 1] महाभारते [1. 209. 208 का वै त्वमसि कल्याणि कुतो वासि जलेचरी। वैशंपायन उवाच / किमर्थं च महत्पापमिदं कृतवती पुरा // 13 ततः समुद्रे तीर्थानि दक्षिणे भरतर्षभः / नायुवाच। अभ्यगच्छत्सुपुण्यानि शोभितानि तपस्विभिः॥ 1 / अप्सरास्मि महाबाहो देवारण्यविचारिणी / वर्जयन्ति स्म तीर्थानि पञ्च तत्र तु तापसाः / / इष्टा धनपतेर्नित्यं वर्गा नाम महाबल // 14 आचीर्णानि तु यान्यासन्पुरस्तात्तु तपस्विभिः // 2- मम सख्यश्चतस्रोऽन्याः सर्वाः कामगमाः शुभाः। अगस्त्यतीर्थं सौभद्रं पौलोमं च सुपावनम् / ताभिः सार्धं प्रयातास्मि लोकपालनिवेशनम् // 15 कारंधमं प्रसन्नं च हयमेधफलं च यत् / ततः पश्यामहे सर्वा ब्राह्मणं संशितव्रतम् / भारद्वाजस्य तीर्थं च पापप्रशमनं महत् // 3 रूपवन्तमधीयानमेकमेकान्तचारिणम् / / 16 विविक्तान्युपलक्ष्याथ तानि तीर्थानि पाण्डवः / तस्य वै तपसा राजस्तद्वनं तेजसावृतम् / दृष्ट्वा च वय॑मानानि मुनिभिर्धर्मबुद्धिभिः // 4 आदित्य इव तं देशं कृत्स्नं स व्यवभासयत् // 17 तपस्विनस्ततोऽपृच्छत्पाञ्जलिः कुरुनन्दनः / तस्य दृष्ट्वा तपस्तादृग्रूपं चाद्भुतदर्शनम् / तीर्थानीमानि वय॑न्ते किमर्थं ब्रह्मवादिभिः // 5 अवतीर्णाः स्म तं देशं तपोविघ्नचिकीर्षया // 18 तापसा ऊचुः। अहं च सौरभेयी च समीची बुद्बुदा लता। ग्राहाः पञ्च वसन्त्येषु हरन्ति च तपोधनान् / योगपद्येन तं विप्रमभ्यगच्छाम भारत / / 19 अत एतानि वय॑न्ते तीर्थानि कुरुनन्दन // 6 गायन्त्यो वै हसन्त्यश्च लोभयन्त्यश्च तं द्विजम। वैशंपायन उवाच। स च नास्मासु कृतवान्मनो वीर कथंचन / तेषां श्रुत्वा महाबाहुर्वार्थमाणस्तपोधनैः / नाकम्पत महातेजाः स्थितस्तपसि निर्मले // 20 जगाम तानि तीर्थानि द्रष्टुं पुरुषसत्तमः // 7 सोऽशपत्कुपितोऽस्मांस्तु ब्राह्मणः क्षत्रियर्षभ / ततः सौभद्रमासाद्य महर्षेस्तीर्थमुत्तमम् / ग्राहभूता जले यूयं चरिष्यध्वं शतं समाः // 21 विगाह्य तरसा शूरः स्नानं चक्रे परंतपः // 8 ___ इति श्रीमहाभारते आदिपर्वणि अथ तं पुरुषव्याघ्रमन्तर्जलचरो महान् / अष्टाधिकद्विशततमोऽध्यायः // 208 // निजग्राह जले ग्राहः कुन्तीपुत्रं धनंजयम् // 9 209 स तमादाय कौन्तेयो विस्फुरन्तं जलेचरम् / वर्गोवाच। उदतिष्ठन्महाबाहुर्बलेन बलिनां वरः // 10 ततो वयं प्रत्यथिताः सर्वा भरतसत्तम / उत्कृष्ट एव तु ग्राहः सोऽर्जुनेन यशस्विना / आयाम शरणं विप्रं तं तपोधनमच्युतम् // 1 बभूव नारी कल्याणी सर्वाभरणभूषिता। रूपेण वयसा चैव कन्दर्पण च दर्पिताः / दीप्यमाना श्रिया राजन्दिव्यरूपा मनोरमा // 11 अयुक्तं कृतवत्यः स्म क्षन्तुमर्हसि नो द्विज // 2 तदद्भुतं महदृष्ट्वा कुन्तीपुत्रो धनंजयः / एष एव वधोऽस्माकं सुपर्याप्तस्तपोधन / तां स्त्रियं परमप्रीत इदं वचनमब्रवीत् // 12 / यद्वयं संशितात्मानं प्रलोब्धुं त्वामिहागताः // 3 -270 -