________________ 1. 205. 11] आदिपर्व [1. 206.5 आयुधानि च यत्रासन्पाण्डवानां महात्मनाम् / इत्युक्तो धर्मराजस्तु सहसा वाक्यमप्रियम् / कृष्णया सह तत्रासीद्धर्मराजो युधिष्ठिरः // 11 कथमित्यब्रवीद्वाचा शोकार्तः सज्जमानया। स प्रवेशाय चाशक्तो गमनाय च पाण्डवः / युधिष्ठिरो गुडाकेशं भ्राता भ्रातरमच्युतम् // 25 तस्य चार्तस्य तैर्वाक्यैश्चोद्यमानः पुनः पुनः। प्रमाणमस्मि यदि ते मत्तः शृणु वचोऽनघ / आक्रन्दे तत्र कौन्तेयश्चिन्तयामास दुःखितः // 12 अनुप्रवेशे यद्वीर कृतवांस्त्वं ममाप्रियम् / द्वियमाणे धने तस्मिन्ब्राह्मणस्य तपस्विनः / / सर्वं तदनुजानामि व्यलीकं न च मे हृदि // 26 अश्रुप्रमार्जनं तस्य कर्तव्यमिति निश्चितः // 13 गुरोरनुप्रवेशो हि नोपघातो यवीयसः / उपप्रेक्षणजोऽधर्मः सुमहान्स्यान्महीपतेः। . यवीयसोऽनुप्रवेशो ज्येष्ठस्य विधिलोपकः // 27 यद्यस्य रुदतो द्वारि न करोम्यद्य रक्षणम् // 14 निवर्तस्व महाबाहो कुरुष्व वचनं मम / अनास्तिक्यं च सर्वेषामस्माकमपि रक्षणे / न हि ते धर्मलोपोऽस्ति न च मे धर्षणा कृता।।२८ प्रतितिष्ठेत लोकेऽस्मिन्नधर्मश्चैव नो भवेत् // 15 __ अर्जुन उवाच / अनापृच्छय च राजानं गते मयि न संशयः / न व्याजेन चरेद्धर्ममिति मे भवतः श्रुतम् / अजातशत्रोर्नृपतेर्मम चैवाप्रियं भवेत् // 16 न सत्याद्विचलिष्यामि सत्येनायुधमालभे // 29 अनुप्रवेशे राज्ञस्तु वनवासो भवेन्मम / वैशंपायन उवाच। अधर्मो वा महानस्तु वने वा मरणं मम / सोऽभ्यनुज्ञाप्य राजानं ब्रह्मचर्याय दीक्षितः / शरीरस्यापि नाशेन धर्म एव विशिष्यते॥१७ वने द्वादश वर्षाणि वासायोपजगाम ह // 30 एवं विनिश्चित्य ततः कुन्तीपुत्रो धनंजयः।। इति श्रीमहाभारते आदिपर्वणि अनुप्रविश्य राजनमापृच्छय च विशां पते // 18 पञ्चाधिकद्विशततमोऽध्यायः / 205 // धनुरादाय संहृष्टो ब्राह्मणं प्रत्यभाषत / 206 ब्राह्मणागम्यतां शीघ्रं यावत्परधनैषिणः // 19 वैशंपायन उवाच / न दूरे ते गताः क्षुद्रास्तावद्गच्छामहे सह / तं प्रयान्तं महाबाहुं कौरवाणां यशस्करम् / यावदावर्तयाम्यद्य चोरहस्ताद्धनं तव / 20 अनुजग्मुर्महात्मानो ब्राह्मणा वेदपारगाः / / 1 सोऽनुसृत्य महाबाहुर्धन्वी वर्मी रथी ध्वजी। वेदवेदाङ्गविद्वांसस्तथैवाध्यात्मचिन्तकाः। शरैर्विध्वंसितांश्चोरानवजित्य च तद्धनम् / / 21 चौक्षाश्च भगवद्भक्ताः सूताः पौराणिकाश्च ये // 2 ब्राह्मणस्य उपाहृत्य यशः पीत्वा च पाण्डवः / कथकाश्चापरे राजश्रमणाश्च वनौकसः / आजगाम पुरं वीरः सव्यसाची परंतपः // 22 दिव्याख्यानानि ये चापि पठन्ति मधुरं द्विजाः॥३ सोऽभिवाद्य गुरून्सर्वांस्तैश्चापि प्रतिनन्दितः / एतैश्वान्यैश्च बहुभिः सहायैः पाण्डुनन्दनः / धर्मराजमुवाचेदं व्रतमादिश्यतां मम / / 23 वृतः श्लक्ष्णकथैः प्रायान्मरुद्भिरिव वासवः // 4 समयः समतिक्रान्तो भवत्संदर्शनान्मया / - रमणीयानि चित्राणि वनानि च सरांसि च / वनवासं गमिष्यामि समयो ह्येष नः कृतः // 24 / सरितः सागरांश्चैव देशानपि च भारत // 5 - 267 -