________________ 1. 2 128] आदिपर्व [1. 2. 156 एकोनसप्ततिश्चैव तथाध्यायाः प्रकीर्तिताः // 128 / विदुरो यत्र वाक्यानि विचित्राणि हितानि च / एकादश सहस्राणि श्लोकानां पटतानि च / श्रावयामास राजानं धृतराष्ट्र मनीषिणम् // 142 चतुःषष्टिस्तथा श्लोकाः पर्वैतत्परिकीर्तितम् // 129 तथा सनत्सुजातेन यत्राध्यात्ममनुत्तमम् / अतः परं निबोधेदं वैराटं पर्वविस्तरम् / मनस्तापान्वितो राजा श्रावितः शोकलालसः।। 143 विराटनगरं गत्वा श्मशाने विपुलां शमीम् / प्रभाते राजसमिती संजयो यत्र चाभिभोः / दृष्ट्वा संनिदधुस्तत्र पाण्डवा आयुधान्युत // 130 ऐकात्म्यं वासुदेवस्य प्रोक्तवानर्जुनस्य च // 144 यत्र प्रविश्य नगरं छद्मभिर्यवसन्त ते। यत्र कृष्णो दयापन्नः संधिमिच्छन्महायशाः / दुरात्मनो वधो यत्र कीचकस्य वृकोदरात् / / 131 स्वयमागाच्छमं कर्तुं नगरं नागसाह्वयम् / / 145 गोग्रहे यत्र पार्थेन निर्जिताः कुरवो युधि / प्रत्याख्यानं च कृष्णस्य राज्ञा दुर्योधनेन वै / गोधनं च विराटस्य मोक्षितं यत्र पाण्डवैः / / 132 शमार्थ याचमानस्य पक्षयोरुभयोर्हितम् / / 146 विराटेनोत्तरा दत्ता स्नुषा यत्र किरीटिनः / कर्णदुर्योधनादीनां दुष्टं विज्ञाय मत्रितम् / अभिमन्युं समुद्दिश्य सौभद्रमरिघातिनम् / / 133 योगेश्वरत्वं कृष्णेन यत्र राजसु दर्शितम् / / 147 चतुर्थमेतद्विपुलं वैराटं पर्व वर्णितम् / रथमारोप्य- कृष्णेन यत्र कर्णोऽनुमत्रितः / अत्रापि परिसंख्यातमध्यायानां महात्मना // 134 उपायपूर्वं शौण्डीर्यात्प्रत्याख्यातश्च तेन सः / / 148 सप्तषष्टिरथो पूर्णा श्लोकाग्रमपि मे शृणु। ततश्चाप्यभिनिर्यात्रा रथाश्वनरदन्तिनाम् / श्लोकानां द्वे सहस्रे तु श्लोकाः पञ्चाशदेव तु।। नगराद्धास्तिनपुरावलसंख्यानमेव च // 149 पर्वण्यस्मिन्समाख्याताः संख्यया परमर्षिणा / / 135 यत्र राज्ञा उल्लूकस्य प्रेषणं पाण्डवान्प्रति / उद्योगपर्व विज्ञेयं पञ्चमं शृण्वतः परम् / श्वोभाविनि महायुद्धे दूत्येन क्रूरवादिना / उपप्लव्ये निविष्टेषु पाण्डवेषु जिगीषया / रथातिरथसंख्यानमम्बोपाख्यानमेव च // 150 दुर्योधनोऽर्जुनश्चैव वासुदेवमुपस्थितौ // 136 एतत्सुबहुवृत्तान्तं पञ्चमं पर्व भारते। साहाय्यमस्मिन्समरे भवान्नी कर्तुमर्हति / उद्योगपर्व निर्दिष्टं संधिविग्रहसंश्रितम् // 151 इत्युक्ते वचने कृष्णो यत्रोवाच महामतिः // 137 अध्यायाः संख्यया त्वत्र षडशीतिशतं स्मृतम् / अयुध्यमानमात्मानं मन्त्रिणं पुरुषर्षभौ / श्लोकानां षट् सहस्राणि तावन्त्येव शतानि च। 152 अक्षौहिणीं वा सैन्यस्य कस्य वा किं ददाम्यहम् 138 श्लोकाश्च नवतिः प्रोक्तास्तथैवाष्टौ महात्मना / क्ने दुर्योधनः सैन्यं मन्दात्मा यत्र दुर्मतिः। व्यासेनोदारमतिना पर्वण्यस्मिंस्तपोधनाः // 153 अयुध्यमानं सचिवं वत्रे कृष्णं धनंजयः // 139 अत ऊर्ध्वं विचित्रार्थ भीष्मपर्व प्रचक्षते / संजयं प्रेषयामास शमार्थं पाण्डवान्प्रति / जम्बूखण्डविनिर्माणं यत्रोक्तं संजयेन ह / / 154 यत्र दूतं महाराजो धृतराष्ट्रः प्रतापवान् // 140 यत्र युद्धमभूद्वोरं दशाहान्यतिदारुणम् / भुत्वा च पाण्डवान्यत्र वासुदेवपुरोगमान् / यत्र यौधिष्ठिरं सैन्यं विषादमगमत्परम् / / 155 प्रजागरः संप्रजज्ञे धृतराष्ट्रस्य चिन्तया // 141 कश्मलं यत्र पार्थस्य वासुदेवो महामतिः / - 15 -