________________ 1. 165. 16 ] महाभारते [1. 165. 39 नन्दिनी संप्रयच्छस्व भुङ्ख राज्यं महामुने // 16 / न चुक्षुभे न धैर्याच्च विचचाल धृतव्रतः // 27 वसिष्ठ उवाच / वसिष्ठ उवाच। देवतातिथिपित्रर्थमाज्यार्थं च पयस्विनी / क्षत्रियाणां बलं तेजो ब्राह्मणानां क्षमा बलम् / ' अदेया नन्दिनीयं मे राज्येनापि तवानघ // 17 क्षमा मां भजते तस्माद्गम्यतां यदि रोचते // 28 विश्वामित्र उवाच / गौरुवाच / क्षत्रियोऽहं भवान्विप्रस्तपःस्वाध्यायसाधनः / किं नु त्यक्तास्मि भगवन्यदेवं मां प्रभाषसे / ब्राह्मणेषु कुतो वीर्यं प्रशान्तेषु धृतात्मसु // 18 अत्यक्ताहं त्वया ब्रह्मन्न शक्या नयितुं बलात् // 29 अर्बुदेन गवां यस्त्वं न ददासि ममेप्सिताम् / / वसिष्ठ उवाच / स्वधर्म न प्रहास्यामि नयिष्ये ते बलेन गाम् // 19 न त्वां त्यजामि कल्याणि स्थीयतां यदि शक्यते / वसिष्ठ उवाच / दृढेन दाम्ना बङ्घष वत्सस्ते ह्रियते बलात् // 30 बलस्थश्चासि राजा च बाहुवीर्यश्च क्षत्रियः। गन्धर्व उवाच / यथेच्छसि तथा क्षिप्रं कुरु त्वं मा विचारय // 20 स्थीयतामिति तच्छ्रुत्वा वसिष्ठस्य पयस्विनी। गन्धर्व उवाच / ऊर्ध्वाश्चितशिरोग्रीवा प्रबभौ घोरदर्शना // 31 एवमुक्तस्तदा पार्थ विश्वामित्रो बलादिव / क्रोधरक्तेक्षणा सा गौहम्भारवघनस्वना / हंसचन्द्रप्रतीकाशां नन्दिनी तां जहार गाम् / / 21 विश्वामित्रस्य तत्सैन्यं व्यद्रावयत सर्वशः / / 32 कशादण्डप्रतिहता काल्यमाना ततस्ततः। कशापदण्डाभिहता काल्यमाना ततस्ततः / हम्भायमाना कल्याणी वसिष्ठस्याथ नन्दिनी // 22 क्रोधदीप्तेक्षणा क्रोधं भूय एव समादधे // 33 आगम्याभिमुखी पार्थ तस्थौ भगवदुन्मुखी / / आदित्य इव मध्याह्ने क्रोधदीप्तवपुर्बभौ / भृशं च ताड्यमानापि न जगामाश्रमात्ततः // 23 अङ्गारवर्षं मुञ्चन्ती मुहुर्वालधितो महत् // 34 वसिष्ठ उवाच / असृजत्पवान्पुच्छाच्छकृतः शबराञ्शकान् / शृणोमि ते रवं भद्रे विनदन्त्याः पुनः पुनः / मूत्रतश्चासृजच्चापि यवनान्क्रोधमूर्छिता / / 35 बलाद्भियसि मे नन्दि क्षमावान्ब्राह्मणो ह्यहम्॥२४ पुण्डान्किरातान्द्रमिडान्सिहलान्बर्बरांस्तथा। गन्धर्व उवाच / तथैव दरदान्म्लेच्छान्फेनतः सा ससर्ज ह // 36 सा तु तेषां बलानन्दी बलानां भरतर्षभ / तैर्विसृष्टैर्महत्सैन्यं नानाम्लेच्छगणैस्तदा / विश्वामित्रभयोद्विग्ना वसिष्ठं समुपागमत् // 25 नानावरणसंछन्नै नायुधधरैस्तथा। गौरुवाच / अवाकीर्यत संरब्धैर्विश्वामित्रस्य पश्यतः // 37 पाषाणदण्डाभिहतां क्रन्दन्ती मामनाथवत् / एकैकश्च तदा योधः पञ्चभिः सप्तभिर्वृतः / विश्वामित्रबलैोरैर्भगवन्किमुपेक्षसे // 26 अस्त्रवर्षेण महता काल्यमानं बलं ततः / गन्धर्व उवाच / प्रभग्नं सर्वतस्त्रस्तं विश्वामित्रस्य पश्यतः॥ 38 एवं तस्यां तदा पार्थ धर्षितायां महामुनिः / | न च प्राणैर्वियुज्यन्त केचित्ते सैनिकास्तदा। - 222 -