________________ 1. 163.1] महाभारते [1. 164.3 163 सोऽपि राजा गिरौ तस्मिन्विजहारामरोपमः // 13 वसिष्ठ उवाच। ततो द्वादश वर्षाणि काननेषु जलेषु च। यैषा ते तपती नाम सावित्र्यवरजा सुता / रेमे तस्मिन्गिरौ राजा तयैव सह भार्यया // 14 तां त्वां संवरणस्यार्थे वरयामि विभावसो॥ 1 तस्य राज्ञः पुरे तस्मिन्समा द्वादश सर्वशः / / स हि राजा बृहत्कीर्तिर्धर्मार्थविदुदारधीः। न ववर्ष सहस्राक्षो राष्ट्र चैवास्य सर्वशः // 15 युक्तः संवरणो भर्ता दुहितुस्ते विहंगम // 2 तत्क्षुधा निरानन्दैः शवभूतैस्तदा नरैः / गन्धर्व उवाच / अभवत्प्रेतराजस्य पुरं प्रेतैरिवावृतम् // 16 इत्युक्तः सविता तेन ददानीत्येव निश्चितः / ततस्तत्तादृशं दृष्ट्वा स एव भगवानृषिः / प्रत्यभाषत तं विप्रं प्रतिनन्द्य दिवाकरः // 3 अभ्यपद्यत धर्मात्मा वसिष्ठो राजसत्तमम् // 17 वरः संवरणो राज्ञां त्वमृषीणां वरो मुने / तं च पार्थिवशार्दूलमानयामास तत्पुरम् / तपती योषितां श्रेष्ठा किमन्यत्रापवर्जनात् // 4 तपत्या सहितं राजन्नुषितं द्वादशीः समाः॥ 18 ततः सर्वानवद्याङ्गी तपती तपनः स्वयम् / ततः प्रवृष्टस्तत्रासीद्यथापूर्वं सुरारिहा / ददौ संवरणस्यार्थे वसिष्ठाय महात्मने। तस्मिन्नृपतिशार्दूले प्रविष्ट नगरं पुनः // 19 . प्रतिजग्राह तां कन्यां महर्षिस्तपतीं तदा।। 5 ततः सराष्ट्रं मुमुदे तत्पुरं परया मुदा / वसिष्ठोऽथ विसृष्टश्च पुनरेवाजगाम ह / तेन पार्थिवमुख्येन भावितं भावितात्मना / 20 यत्र विख्यातकीर्तिः स कुरूणामृषभोऽभवत् // 6 ततो द्वादश वर्षाणि पुनरीजे नराधिपः / स राजा मन्मथाविष्टस्तद्गतेनान्तरात्मना / पत्न्या तपत्या सहितो. यथा शक्रो मरुत्पतिः // 21 दृष्ट्वा च देवकन्यां तां तपती चारुहासिनीम् / एवमासीन्महाभागा तपती नाम पौर्विकी / वसिष्ठेन सहायान्तीं संहृष्टोऽभ्यधिकं बभौ // 7 तव वैवस्वती पार्थ तापत्यस्त्वं यया मतः // 22 कृच्छ्रे द्वादशरात्रे तु तस्य राज्ञः समापिते / तस्यां संजनयामास कुएं संवरणो नृपः / आजगाम विशुद्धात्मा वसिष्ठो भगवानृषिः॥८ तपत्यां तपतां श्रेष्ठ तापत्यस्त्वं ततोऽर्जुन // 23 तपसाराध्य वरदं देवं गोपतिमीश्वरम् / इति श्रीमहाभारते आदिपर्वणि लेभे संवरणो भार्यां वसिष्ठस्यैव तेजसा // 9 त्रिषष्टयधिकशततमोऽध्यायः // 163 // ततस्तस्मिन्गिरिश्रेष्ठे देवगन्धर्वसेविते / जग्राह विधिवत्पाणिं तपत्याः स नरर्षभः // 10 वैशंपायन उवाच। वसिष्ठेनाभ्यनुज्ञातस्तस्मिन्नेव धराधरे / स गन्धर्ववचः श्रुत्वा तत्तदा भरतर्षभ / सोऽकामयत राजर्षिविहर्तुं सह भार्यया // 11 अर्जुनः परया प्रीत्या पूर्णचन्द्र इवाबभौ // 1 ... ततः पुरे च राष्ट्रे च वाहनेषु बलेषु च / उवाच च महेष्वासो गन्धर्वं कुरुसत्तमः / / आदिदेश महीपालस्तमेव सचिवं तदा // 12 जातकौतूहलोऽतीव वसिष्ठस्य तपोबलात् // 2 . नृपतिं त्वभ्यनुज्ञाय वसिष्ठोऽथापचक्रमे / वसिष्ठ इति यस्यैतदृषे म त्वयेरितम्। / -220 चारचक्रम।