________________ 1. 142. 19 ] आदिपर्व [1. 143. 8 साहाय्येऽस्मि स्थितः पार्थ योधयिष्यामि राक्षसम्।। हिडिम्ब निहतं दृष्ट्वा संहृष्टास्ते तरस्विनः। नकुलः सहदेवश्च मातरं गोपयिष्यतः // 19 अपूजयन्नरव्याघ्र भीमसेनमरिंदमम् // 31 भीम उवाच / / अभिपूज्य महात्मानं भीमं भीमपराक्रमम् / उदासीनो निरीक्षस्व न कार्यः संभ्रमस्त्वया। पुनरेवार्जुनो वाक्यमुवाचेदं वृकोदरम् // 32 न जात्वयं पुनर्जीवेन्मद्वाह्वन्तरमागतः // 20 नदुरे नगरं मन्ये वनादस्मादहं प्रभो / अर्जुन उवाच / शीघ्रं गच्छाम भद्रं ते न नो विद्यात्सुयोधनः॥३३ किमनेन चिरं भीम जीवता पापरक्षसा / ततः सर्वे तथेत्युक्त्वा सह मात्रा परंतपाः / गन्तव्यं न चिरं स्थातुमिह शक्यमरिंदम // 21 प्रययुः पुरुषव्याघ्रा हिडिम्बा चैव राक्षसी // 34 पुरा संरज्यते प्राची पुरा संध्या प्रवर्तते / इति श्रीमहाभारते आदिपर्वणि रौद्रे मुहूर्ते रक्षांसि प्रबलानि भवन्ति च // 22 द्विचत्वारिंशदधिकशततमोऽध्यायः॥ 142 // त्वरस्व भीम मा क्रीड जहि रक्षो 'विभीषणम् / // समाप्त हिडिम्बवधपर्व / पुरा विकुरुते मायां भुजयोः सारमर्पय // 23 143 वैशंपायन उवाच / ____ भीम उवाच। अर्जुनेनैवमुक्तस्तु भीमो भीमस्य रक्षसः। स्मरन्ति वैरं रक्षांसि मायामाश्रित्य मोहिनीम् / उत्क्षिप्याभ्रामयदेहं तूर्णं गुणशताधिकम् // 24 हिडिम्बे व्रज पन्थानं त्वं वै भ्रातृनिषेवितम् // 1 भीम उवाच / युधिष्ठिर उवाच / वृथामांसैर्वृथा पुष्टो वृथा वृद्धो वृथामतिः / क्रुद्धोऽपि पुरुषव्याघ्र भीम मा स्म स्त्रियं वधीः / वृथामरणमर्हस्त्वं वृथाद्य न भविष्यसि // 25 शरीरगुप्त्याभ्यधिकं धर्मं गोपय पाण्डव // 2 अर्जुन उवाच / वधाभिप्रायमायान्तमवधीस्त्वं महाबलम् / अथ वा मन्यसे भारं त्वमिमं राक्षसं युधि / रक्षसस्तस्य भगिनी किं नः क्रुद्धा करिष्यति // 3 करोमि तव साहाय्यं शीघ्रमेव निहन्यताम् / / 26 वैशंपायन उवाच। अथ वाप्यहमेवैनं हनिष्यामि वृकोदर / हिडिम्बा तु ततः कुन्तीमभिवाद्य कृताञ्जलिः / कृतकर्मा परिश्रान्तः साधु तावदुपारम // 27 युधिष्ठिरं च कौन्तेयमिदं वचनब्रवीत् // 4 वैशंपायन उवाच / आर्ये जानासि यहुःखमिह स्त्रीणामनङ्गजम् / तस्य तद्वचनं श्रुत्वा भीमसेनोऽत्यमर्षणः / तदिदं मामनुप्राप्तं भीमसेनकृतं शुभे // 5 निष्पिष्यैनं बलाद्भूमौ पशुमारममारयत् // 28 सोढं तत्परमं दुःखं मया कालप्रतीक्षया / स मार्यमाणो भीमेन ननाद विपुलं स्वनम् / सोऽयमभ्यागतः कालो भविता मे सुखाय वै॥६ पूरयंस्तद्वनं सर्वं जलाई इव दुन्दुभिः // 29 मया ह्युत्सृज्य सुहृदः स्वधर्म स्वजनं तथा / भुजाभ्यां योक्त्रयित्वा तं बलवान्पाण्डुनन्दनः। वृतोऽयं पुरुषव्याघ्रस्तव पुत्रः पतिः शुभे // 7 मध्ये भक्त्वा स बलवान्हर्षयामास पाण्डवान्॥ | वरेणापि तथानेन त्वया चापि यशस्विनि / -199