________________ 1. 140. 11] आदिपर्व [1. 141. 16 दृष्टापदानस्तु मया मानुषेष्वेव राक्षसः // 11 मय्येव प्रहरैहि त्वं न स्त्रियं हन्तुमर्हसि / वैशंपायन उवाच / विशेषतोऽनपकृते परेणापकृते सति // 3 तथा संजल्पतस्तस्य भीमसेनस्य भारत / न हीयं स्ववशा बाला कामयत्यद्य मामिह / वाचः शुश्राव ताः क्रुद्धो राक्षसः पुरुषादकः // 12 चोदितैषा ह्यनङ्गेन शरीरान्तरचारिणा। अवेक्षमाणस्तस्याश्च हिडिम्बो मानुषं वपुः / भगिनी तव दुर्बुद्धे राक्षसानां यशोहर // 4 स्रग्दामपूरितशिखं समग्रेन्दुनिभाननम् // 13 त्वन्नियोगेन चैवेयं रूपं मम समीक्ष्य च / सुभ्रूनासाक्षिकेशान्तं सुकुमारनखत्वचम् / कामयत्यद्य मां भीरु३षा दूषयते कुलम् // 5 . सर्वाभरणसंयुक्तं सुसूक्ष्माम्बरवाससम् // 14 . अनङ्गेन कृते दोषे नेमां त्वमिह राक्षस / / तां तथा मानुषं रूपं बिभ्रतीं सुमनोहरम् / मयि तिष्ठति दुष्टात्मन्न स्त्रियं हन्तुमर्हसि // 6 . पुंस्कामां शङ्कमानश्च चुक्रोध पुरुषादकः // 15 समागच्छ मया सार्धमेकेनैको नराशन / संक्रुद्धो राक्षसस्तस्या भगिन्याः कुरुसत्तम / अहमेव नयिष्यामि त्वामद्य यमसादनम् / / 7 उत्फाल्य विपुले नेत्रे ततस्तामिदमब्रवीत् // 16 अद्य ते तलनिष्पिष्टं शिरो राक्षस दीर्यताम् / को हि मे भोक्तुकामस्य विघ्नं चरति दुर्मतिः। कुञ्जरस्येव पादेन विनिष्पिष्टं बलीयसः // 8 न बिभेषि हिडिम्बे किं मत्कोपाद्विप्रमोहिता // 17 अद्य गात्राणि क्रव्यादाः श्येना गोमायवश्च ते। धिक्त्वामसति पुंस्कामे मम विप्रियकारिणि / कर्षन्तु भुवि संहृष्टा निहतस्य मया मृधे // 9. . पूर्वेषां राक्षसेन्द्राणां सर्वेषामयशस्करि / / 18 क्षणेनाद्य करिष्येऽहमिदं वनमकण्टकम् / यानिमानाश्रिताकार्षीरप्रियं सुमहन्मम / पुरस्ताइषितं नित्यं त्वया भक्षयता नरान् // 10 एष तानद्य वै सर्वान्हनिष्यामि त्वया सह // 19 अद्य त्वां भगिनी पाप कृष्यमाणं मया भुवि / एवमुक्त्वा हिडिम्बां स हिडिम्बो लोहितेक्षणः / द्रक्षत्यद्रिप्रतीकाशं सिंहेनेव महाद्विपम् // 11 वधायाभिपपातैनां दन्तैर्दन्तानुपस्पृशन् // 20 निराबाधास्त्वयि हते मया राक्षसपांसन / तमापतन्तं संप्रेक्ष्य भीमः प्रहरतां वरः। . वनमेतच्चरिष्यन्ति पुरुषा वनचारिणः // 12 भर्सयामास तेजस्वी तिष्ठ तिष्ठेति चाब्रवीत् // 21 हिडिम्ब उवाच / इति श्रीमहाभारते आदिपर्वणि गर्जितेन वृथा किं ते कत्थितेन च मानुष / चत्वारिंशदधिकशततमोऽध्यायः॥ 140 // कृत्वैतत्कर्मणा सर्व कत्थेथा मा चिरं कृथाः // 13 141 बलिनं मन्यसे यच्च आत्मानमपराक्रमम् / - वैशंपायन उवाच। ज्ञास्यस्यद्य समागम्य मयात्मानं बलाधिकम् / / 14 भीमसेनस्तु तं दृष्ट्वा राक्षसं प्रहसन्निव। न तावदेतान्हिसिष्ये स्वपन्त्वेते यथासुखम् / भगिनी प्रति संक्रुद्धमिदं वचनमब्रवीत् // 1 एष त्वामेव दुर्बुद्धे निहन्म्यद्याप्रियंवदम् // 15 किं ते हिडिम्ब एतैर्वा सुखसुप्तैः प्रबोधितैः / पीत्वा तवासृग्गात्रेभ्यस्ततः पश्चादिमानपि / मामासादय दुर्बुद्धे तरसा त्वं नराशन // 2 हनिष्यामि ततः पश्चादिमां विप्रियकारिणीम् // 16 - 197 -