________________ 1. 118. 23 ] आदिपर्व [1. 119. 20 हा हा पुत्रेति कौसल्या पपात सहसा भुवि // 23 / श्वः श्वः पापीयदिवसाः पृथिवी गतयौवना // 6 तां प्रेक्ष्य पतितामाता पौरजानपदो जनः / बहुमायासमाकीर्णो नानादोषसमाकुलः / सरोद सस्वन सर्वां राजभक्त्या कृपान्वितः // 24 लुप्तधर्मक्रियाचारो घोरः कालो भविष्यति // 7 क्लान्तानीवार्तनादेन सर्वाणि च विचुक्रुशुः / गच्छ त्वं त्यागमास्थाय युक्ता वस तपोवने / मानुषैः सह भूतानि तिर्यग्योनिगतान्यपि // 25 मा द्रक्ष्यसि कुलस्यास्य घोरं संक्षयमात्मनः // 8 तथा भीष्मः शांतनवो विदुरश्च महामतिः।। तथेति समनुज्ञाय सा प्रविश्याब्रवीत्स्नुषाम् / सर्वशः कौरवाश्चैव प्राणदन्भृशदुःखिताः॥२६ अम्बिके तव पुत्रस्य दुर्नयात्किल भारताः / ततो भीष्मोऽथ विदुरो राजा च सह बन्धुभिः / सानुबन्धा विनयन्ति पौत्राश्चैवेति नः श्रुतम् // 9 उदकं चक्रिरे तस्य सर्वाश्च कुरुयोषितः // 27 तत्कौसल्यामिमामाता पुत्रशोकाभिपीडिताम् / कृतोदकांस्तानादाय पाण्डवाञ्शोककर्शितान्। वनमादाय भद्रं ते गच्छावो यदि मन्यसे // 10 सर्वाः प्रकृतयो राजशोचन्यः पर्यवारयन् // 28 तथेत्युक्ते अम्बिकया भीष्ममामत्रय सुव्रता / यथैव पाण्डवा भूमौ सुषुपुः सह बान्धवैः / वनं ययौ सत्यवती स्नुषाभ्यां सह भारत // 11 तथैव नागरा राजशिश्यिरे ब्राह्मणादयः // 29 ताः सुघोरं तपः कृत्वा देव्यो भरतसत्तम / तदनानन्दमस्वस्थमाकुमारमहृष्टवत् / देहं त्यक्त्वा महाराज गतिमिष्टां ययुस्तदा // 12 बभूव पाण्डवैः सार्धं नगरं द्वादश क्षपाः // 30 अवाप्नुवन्त वेदोक्तान्संस्कारान्पाण्डवास्तदा / * इति श्रीमहाभारते आदिपर्वणि अवर्धन्त च भोगांस्ते भुञ्जानाः पितृवेश्मनि // 13 ____ अष्टादशाधिकशततमोऽध्यायः // 118 // धार्तराष्ट्रैश्च सहिताः क्रीडन्तः पितृवेश्मनि / बालक्रीडासु सर्वासु विशिष्टाः पाण्डवाभवन् // 14 वैशंपायन उवाच / जवे लक्ष्याभिहरणे भोज्ये पांसुविकर्षणे। ततः क्षत्ता च राजा च भीष्मश्च सह बन्धुभिः / | धार्तराष्ट्रान्भीमसेनः सर्वान्स परिमर्दति // 15 ददुः श्राद्धं तदा पाण्डोः स्वधामृतमयं तदा // 1 हर्षादेतान्क्रीडमानान्गृह्य काकनिलीयने / कुरूंश्च विप्रमुख्यांश्च भोजयित्वा सहस्रशः। शिरःसु च निगृह्मैनान्योधयामास पाण्डवाः // 16 रत्नौघान्द्विजमुख्येभ्यो दत्त्वा ग्रामवरानपि // 2 शतमेकोत्तरं तेषां कुमाराणां महौजसाम् / कृतशौचांस्ततस्तांस्तु पाण्डवान्भरतर्षभान् / एक एव विमृद्गाति नातिकृच्छ्राद्वृकोदरः // 17 आदाय विविशुः पौराः पुरं वारणसाह्वयम् // 3 पादेषु च निगृह्येनान्विनिहत्य बलाबली / सततं स्मान्वतप्यन्त तमेव भरतर्षभम् / चकर्ष क्रोशतो भूमौ घृष्टजानुशिरोक्षिकान् // 18 पौरजानपदाः सर्वे मृतं स्वमिव बान्धवम् / / 4 / दश बालाञ्जले क्रीडन्भुजाभ्यां परिगृह्य सः / श्राद्धावसाने तु तदा दृष्ट्वा तं दुःखितं जनम् / आस्ते स्म सलिले मग्नः प्रमृतांश्च विमुञ्चति // 19 संमूढां दुःखशोकार्ता व्यासो मातरमब्रवीत् // 5 फलानि वृक्षमारुह्य प्रचिन्वन्ति च ते यदा। अतिक्रान्तसुखाः कालाः प्रत्युपस्थितदारुणाः। तदा पादप्रहारेण भीमः कम्पयते द्रुमम् // 20 - 173 -