________________ 1. 114. 17] आदिपर्व [1. 114. 45 अप्रमेयबलोत्साहो वीर्यवानमितद्युतिः // 17 एतस्य भुजवीर्येण खाण्डवे हव्यवाहनः / तं तोषयित्वा तपसा पुत्रं लप्स्ये महाबलम् / मेदसा सर्वभूतानां तृप्तिं यास्यति वै पराम् // 32 यं दास्यति स मे पुत्रं स वरीयान्भविष्यति / ग्रामणीश्च महीपालानेष जित्वा महाबलः / कर्मणा मनसा वाचा तस्मात्तप्स्ये महत्तपः // 18 भ्रातृभिः सहितो वीरस्त्रीन्मेधानाहरिष्यति // 33 ततः पाण्डुमहातेजा मन्त्रयित्वा महर्षिभिः / जामदग्न्यसमः कुन्ति विष्णुतुल्यपराक्रमः / दिदेश कुन्त्याः कौरव्यो व्रतं सांवत्सरं शुभम् / / 19 एष वीर्यवतां श्रेष्ठो भविष्यत्यपराजितः // 34 आत्मना च महाबाहुरेकपादस्थितोऽभवत् / तथा दिव्यानि चास्त्राणि निखिलान्याहरिष्यति / उग्रं स तप आतस्थे परमेण समाधिना // 20 विप्रनष्टां श्रियं चायमाहर्ता पुरुषर्षभः // 35 आरिराधयिषर्देवं त्रिदशानां तमीश्वरम् / एतामत्यद्भुतां वाचं कुन्तीपुत्रस्य सूतके / सूर्येण सह धर्मात्मा पर्यवर्तत भारत // 21 / उक्तवान्वायुराकाशे कुन्ती शुश्राव चास्य ताम् // 36 तं तु कालेन महता वासवः प्रत्यभाषत / वाचमुच्चारितामुच्चैस्तां निशम्य तपस्विनाम् / पुत्रं तव प्रदास्यामि त्रिषु लोकेषु विश्रुतम् // 22 बभूव परमो हर्षः शतशृङ्गनिवासिनाम् // 37 देवानां ब्राह्मणानां च सुहृदां चार्थसाधकम् / तथा देवऋषीणां च सेन्द्राणां च दिवौकसाम् / सुतं तेऽग्यं प्रदास्यामि सर्वामित्रविनाशनम् // 23 आकाशे दुन्दुभीनां च बभूव तुमुलः स्वनः // 38 इत्युक्तः कौरवो राजा वासवेन महात्मना / उदतिष्ठन्महाघोषः पुष्पवृष्टिभिरावृतः / उवाच कुन्ती धर्मात्मा देवराजवचः स्मरन् / / 24 समवेत्य च देवानां गणाः पार्थमपूजयन् // 39 नीतिमन्तं महात्मानमादित्यसमतेजसम् / काद्रवेया वैनतेया गन्धर्वाप्सरसस्तथा। दुराधर्ष क्रियावन्तमतीवाद्भुतदर्शनम् / / 25 प्रजानां पतयः सर्वे सप्त चैव महर्षयः // 40 पुत्रं जनय सुश्रोणि धाम क्षत्रियतेजसाम् / भरद्वाजः कश्यपो गौतमश्च लब्धः प्रसादो देवेन्द्रात्तमाह्वय शुचिस्मिते / / 26 विश्वामित्रो जमदग्निर्वसिष्ठः / एवमुक्ता ततः शक्रमाजुहाव यशस्विनी / - यश्चोदितो भास्करेऽभूत्प्रनष्टे अथाजगाम देवेन्द्रो जनयामास चार्जुनम् // 27 सोऽप्यत्रात्रिभंगवानाजगाम // 41 जातमात्रे कुमारे तु वागुवाचाशरीरिणी / मरीचिरङ्गिराश्चैव पुलस्त्यः पुलहः क्रतुः / महागम्भीरनिर्घोषा नभो नादयती तदा // 28 दक्षः प्रजापतिश्चैव गन्धर्वाप्सरसस्तथा // 42 कार्तवीर्यसमः कुन्ति शिवितुल्यपराक्रमः / दिव्यमाल्याम्बरधराः सर्वालंकारभूषिताः / एष शक्र इवाजेयो यशस्ते प्रथयिष्यति // 29 उपगायन्ति बीभत्सुमुपनृत्यन्ति चाप्सराः / बदित्या विष्णुना प्रीतियथाभूदभिवर्धिता / गन्धर्वैः सहितः श्रीमान्प्रागायत च तुम्बुरुः // 43 तथा विष्णुसमः प्रीतिं वर्धयिष्यति तेऽर्जुनः // 30 भीमसेनोग्रसेनौ च ऊर्णायुरनघस्तथा। एष मद्रान्वशे कृत्वा कुरूंश्च सह केकयैः।। गोपतिधृतराष्ट्रश्च सूर्यवर्चाश्च सप्तमः // 44 वेदिकाशिकरूषांश्च कुरुलक्ष्म सुधास्यति // 31 / युगपस्तृणपः काणिर्नन्दिश्चित्ररथस्तथा। -167 यारो Saine