________________ 1. 94. 63 ] आदिपर्व [1. 94. 92 इति ते कारणं तात दुःखस्योक्तमशेषतः // 63 / / नैव जातो न वाजात ईदृशं वक्तुमुत्सहेत् // 78 ततस्तत्कारणं ज्ञात्वा कृत्स्नं चैवमशेषतः। एवमेतत्करिष्यामि यथा त्वमनुभाषसे / देवव्रतो महाबुद्धिः प्रययावनुचिन्तयन् // 64 योऽस्यां जनिष्यते पुत्रः स नोराजा भविष्यति // 79 अभ्यगच्छत्तदैवाशु वृद्धामात्यं पितुर्हितम् / इत्युक्तः पुनरेवाथ तं दाशः प्रत्यभाषत / तमपृच्छत्तदाभ्येत्य पितुस्तच्छोककारणम् // 65 चिकीर्षुर्दुष्करं कर्म राज्यार्थे भरतर्षभ // 80 तस्मै स कुरुमुख्याय यथावत्परिपृच्छते। त्वमेव नाथः पर्याप्तः शंतनोरमितातेः / वरं शशंस कन्यां तामुद्दिश्य भरतर्षभ / / 66 / कन्यायाश्चैव धर्मात्मन्प्रभुर्दानाय चेश्वरः // 81 ततो देवव्रतो वृद्धैः क्षत्रियैः सहितस्तदा / इदं तु वचनं सौम्य कार्यं चैव निबोध मे। अभिगम्य दाशराजानं कन्यां वत्रे पितुः स्वयम्॥६७ कौमारिकाणां शीलेन वक्ष्याम्यहमरिंदम // 82 तं दाशः प्रतिजग्राह विधिवत्प्रतिपूज्य च / यत्त्वया सत्यवत्यर्थे सत्यधर्मपरायण। अब्रवीच्चैनमासीनं राजसंसदि भारत // 68 राजमध्ये प्रतिज्ञातमनुरूपं तवैव तत् // 83 त्वमेव नाथः पर्याप्तः शंतनोः पुरुषर्षभ / नान्यथा तन्महाबाहो संशयोऽत्र न कश्चन / पुत्रः पुत्रवतां श्रेष्ठः किं नु वक्ष्यामि ते वचः॥६९ तवापत्यं भवेद्यत्तु तत्र नः संशयो महान् // 84 को हि संबन्धकं श्लाघ्यमीप्सितं यौनमीदृशम् / तस्य तन्मतमाज्ञाय सत्यधर्मपरायणः / अतिक्रामन्न तप्येत साक्षादपि शतक्रतुः / / 70 प्रत्यजानात्तदा राजन्पितुः प्रियचिकीर्षया // 85 अपत्यं चैतदार्यस्य यो युष्माकं समो गुणैः / देवव्रत उवाच / यस्य शुक्रात्सत्यवती प्रादुर्भूता यशस्विनी / / 71 दाशराज निबोधेदं वचनं मे नृपोत्तम / तेन मे बहुशस्तात पिता ते परिकीर्तितः। शृण्वतां भूमिपालानां यद्ब्रवीमि पितुः कृते // 86 अर्हः सत्यवतीं वोढुं सर्वराजसु भारत / / 72 राज्यं तावत्पूर्वमेव मया त्यक्तं नराधिप / असितो ह्यपि देवर्षिः प्रत्याख्यातः पुरा मया। अपत्यहेतोरपि च करोम्येष विनिश्वयम् // 87 सत्यवत्या भृशं ह्यर्थी स आसीदृषिसत्तमः // 73 अद्यप्रभृति मे दाश ब्रह्मचर्यं भविष्यति / कन्यापितृत्वात्किंचित्तु वक्ष्यामि भरतर्षभ / अपुत्रस्यापि मे लोका भविष्यन्त्यक्षया दिवि / / 88 बलवत्सपत्नतामत्र दोषं पश्यामि केवलम् // 74 वैशंपायन उवाच / यस्य हि त्वं सपत्नः स्या गन्धर्वस्यासुरस्य वा। तस्य तद्वचनं श्रुत्वा संप्रहृष्टतनूरुहः / न स जातु सुखं जीवेत्त्वयि क्रुद्ध परंतप / / 75 ददानीत्येव तं दाशो धर्मात्मा प्रत्यभाषत // 89 एतावानत्र दोषो हि नान्यः कश्चन पार्थिव / ततोऽन्तरिक्षेऽप्सरसो देवाः सर्षिगणास्तथा। एतज्जानीहि भद्रं ते दानादाने परंतप / / 76 अभ्यवर्षन्त कुसुमैर्भीष्मोऽयमिति चाब्रुवन् // 90 एवमुक्तस्तु गाङ्गेयस्तयुक्तं प्रत्यभाषत / ततः स पितुराय तामुवाच यशस्विनीम् / शृण्वतां भूमिपालानां पितुराय भारत / / 77 अधिरोह रथं मातर्गच्छावः स्वगृहानीति // 91 इदं मे मतमादत्स्व सत्यं सत्यवतां वर। एवमुक्त्वा तु भीष्मस्तां रथमारोप्य भामिनीम् / -143 -