________________ 1. 93. 1] आदिपर्व [1. 93. 29 यस्याभिशापात्ते सर्वे मानुषीं तनुमागताः // 1 उपपन्नां गुणैः सर्वैः शीलेनानुत्तमेन च // 15 अनेन च कुमारेण गङ्गादत्तेन किं कृतम् / एवंगुणसमायुक्तां वसवे वसुनन्दिनी / यस्य चैव कृतेनायं मानुषेषु निवत्स्यति // 2 दर्शयामास राजेन्द्र पुरा पौरवनन्दन // 16 ईशानाः सर्वलोकस्य वसवस्ते च वै कथम् / द्यौस्तदा तां तु दृष्ट्वैव गां गजेन्द्रेन्द्रविक्रम / मानुषेषूदपद्यन्त तन्ममाचक्ष्व जाह्नवि // 3 उवाच राजस्तां देवीं तस्यां रूपगुणान्वदन् // 17 वैशंपायन उवाच।। एषा गौरुत्तमा देवि वारुणेरसितेक्षणे / सैवमुक्ता ततो गङ्गा राजानमिदमब्रवीत् / ऋषेस्तस्य वरारोहे यस्येदं वनमुत्तमम् / / 18 भर्तारं जाह्नवी देवी शंतनुं पुरुषर्षभम् // 4 अस्याः क्षीरं पिबेन्मर्त्यः स्वादु यो वै सुमध्यमे / यं लेभे वरुणः पुत्रं पुरा भरतसत्तम / दश वर्षसहस्राणि स जीवेस्थिरयोवनः // 19 वसिष्ठो नाम स मुनिः ख्यात आपव इत्युत // 5 एतच्छ्रुत्वा तु सा देवी नृपोत्तम सुमध्यमा / तस्याश्रमपदं पुण्यं मृगपक्षिगणान्वितम् / तमुवाचानवद्याङ्गी भर्तारं दीप्ततेजसम् / / 20 मेरोः पार्श्वे नगेन्द्रस्य सर्वर्तुकुसुमावृतम् // 6 अस्ति मे मानुषे लोके नरदेवात्मजा सखी / स वारुणिस्तपस्तपे तस्मिन्भरतसत्तम / नाम्ना जिनवती नाम रूपयौवनशालिनी // 21 वने पुण्यकृतां श्रेष्ठः स्वादुमूलफलोदके // 7 उशीनरस्य राजर्षेः सत्यसंधस्य धीमतः।। दक्षस्य दुहिता या तु सुरभीत्यतिगर्विता। . दुहिता प्रथिता लोके मानुषे रूपसंपदा // 22 गां प्रजाता तु सा देवी कश्यपाद्भरतर्षभ / / 8 तस्या हेतोर्महाभाग सवत्सां गां ममेप्सिताम् / अनुग्रहार्थं जगतः सर्वकामदुघां वराम् / आनयस्वामरश्रेष्ठ त्वरितं पुण्यवर्धन // 23 तां लेभे गां तु धर्मात्मा होमधेनुं स वारुणिः॥९ यावदस्याः पयः पीत्वा सा सखी मम मानद / सा तस्मिंस्तापसारण्ये वसन्ती मुनिसेविते / मानुषेषु भवत्वेका जरारोगविवर्जिता // 24 चचार रम्ये धर्ये च गौरपेतभया तदा // 10 एतन्मम महाभाग कर्तुमर्हस्यनिन्दित / अथ तद्वनमाजग्मुः कदाचिद्भरतर्षभ / प्रियं प्रियतरं ह्यस्मान्नास्ति मेऽन्यत्कथंचन // 25 पृथ्वाद्या वसवः सर्वे देवदेवर्षिसेवितम् // 11 एतच्छ्रुत्वा वचस्तस्या देव्याः प्रियचिकीर्षया / ते सदारा वनं तच्च व्यचरन्त समन्ततः / पृथ्वाद्यैर्धातृभिः सार्धं द्यौस्तदा तां जहार गाम्॥२६ रेमिरे रमणीयेषु पर्वतेषु वनेषु च // 12 तया कमलपत्राक्ष्या नियुक्तो द्योस्तदा नृप / तत्रैकस्य तु भार्या वै वसोर्वासवविक्रम / ऋषेस्तस्य तपस्तीवं न शशाक निरीक्षितुम् / 'सा चरन्ती वने तस्मिन्गां ददर्श सुमध्यमा। हृता गौः सा तदा तेन प्रपातस्तु न तर्कितः // 27 या सा वसिष्ठस्य मुनेः सर्वकामधुगुत्तमा // 13 अथाश्रमपदं प्राप्तः फलान्यादाय वारुणिः / सा विस्मयसमाविष्टा शीलद्रविणसंपदा। न चापश्यत गां तत्र सवत्सां काननोत्तमे / / 28 दिवे वै दर्शयामास तां गां गोवृषभेक्षण // 14 ततः स मृगयामास वने तस्मिंस्तपोधनः / वापीनां च सुदोग्ध्रीं च सुवालधिमुखां शुभाम् / / नाध्यगच्छच्च मृगयंस्तां गां मुनिरुदारधीः // 29 - -139 -