________________ 1. 81. 14] आदिपर्व [1. 83.2 अब्भक्षः शरदस्त्रिंशदासीनियतवाङ्मनाः // 14 न हीनतः परमभ्याददीत / ततश्च वायुभक्षोऽभूत्संवत्सरमतन्द्रितः / ययास्य वाचा पर उद्विजेत पञ्चाग्निमध्ये च तपस्तेपे संवत्सरं नृपः // 15 न तां वदेद्रुशती पापलोक्याम् // 8 एकपादस्थितश्चासीत्षण्मासाननिलाशनः / अरुंतुदं पुरुषं रूक्षवाचं पुण्यकीर्तिस्ततः स्वर्ग जगामावृत्य रोदसी // 16 वाकण्टकैर्वितुदन्तं मनुष्यान् / * इति श्रीमहाभारते आदिपर्वणि विद्यादलक्ष्मीकतमं जनानां एकाशीतितमोऽध्यायः // 81 // मुखे निबद्धां निर्ऋतिं वहन्तम् // 9 सद्भिः पुरस्तादभिपूजितः स्यावैशंपायन उवाच। त्सद्भिस्तथा पृष्ठतो रक्षितः स्यात् / खर्गतः स तु राजेन्द्रो निवसन्देवसद्मनि / सदासतामतिवादांस्तितिक्षेपूजितस्त्रिदशैः साध्यैर्मरुद्भिर्वसुभिस्तथा // 1 त्सतां वृत्तं चाददीतार्यवृत्तः // 10 देवलोकाद्ब्रह्मलोकं संचरन्पुण्यकृद्वशी। वाक्सायका वदनान्निष्पतन्ति अवसत्पृथिवीपालो दीर्घकालमिति श्रुतिः // 2 यैराहतः शोचति रात्र्यहानि / कदाचिन्नृपश्रेष्ठो ययातिः शक्रमागमत् / परस्य वा मर्मसु ये पतन्ति म्यान्ते तत्र शक्रेण पृष्टः स पृथिवीपतिः // 3 तान्पण्डितो नावसृजेत्परेषु // 11 " शक उवाच / न हीदृशं संवननं त्रिषु लोकेषु विद्यते। यदा स पूरुस्तव रूपेण राज यथा मैत्री च भूतेषु दानं च मधुरा च वाक्॥१२ अरां गृहीत्वा प्रचचार भूमौ / तस्मात्सान्त्वं सदा वाच्यं न वाच्यं परुषं क्वचित् / सदा राज्यं संप्रदायैव तस्मै पूज्यान्संपूजयेद्दद्यान्न च याचेत्कदाचन // 13 त्वया किमुक्तः कथयेह सत्यम् // 4 इति श्रीमहाभारते आदिपर्वणि ययातिरुवाच। व्यशीतितमोऽध्यायः॥८२॥ कायमुनयोर्मध्ये कृत्स्नोऽयं विषयस्तव / व्ये पृथिव्यास्त्वं राजा भ्रातरोऽन्त्याधिपास्तव // 5 इन्द्र उवाच / अक्रोधनः क्रोधनेभ्यो विशिष्ट सर्वाणि कर्माणि समाप्य राजस्तथा तितिक्षुरतितिक्षोर्विशिष्टः / न्गृहान्परित्यज्य वनं गतोऽसि / अमानुषेभ्यो मानुषाश्च प्रधाना तत्त्वां पृच्छामि नहुषस्य पुत्र विद्वांस्तथैवाविदुषः प्रधानः // 6 केनासि तुल्यस्तपसा ययाते // 1 श्यमानो नाक्रोशेन्मन्युरेव तितिक्षतः / ययातिरुवाच / कोष्टारं निर्दहति सुकृतं चास्य विन्दति // 7 - नाहं देवमनुष्येषु न गन्धर्वमहर्षिषु / नारंतुदः स्यान्न नृशंसवादी | आत्मनस्तपसा तुल्यं कंचित्पश्यामि वासव / / 2 म, भा. 16 - 121 -