________________ 1. 61. 38 ] आदिपर्व - [1. 61. 68 फ्राथ इत्यभिविख्यातः सोऽभवन्मनुजाधिपः // 38 बभूव राजन्धर्मात्मा सर्वभूतहिते रतः॥ 53 अनायुषस्तु पुत्राणां चतुर्णा प्रवरोऽसुरः।। गणः क्रोधवशो नाम यस्ते राजन्प्रकीर्तितः / विक्षरो नाम तेजस्वी वसुमित्रोऽभवन्नृपः // 39 ततः संजज्ञिरे वीराः क्षिताविह नराधिपाः॥५४ द्वितीयो विक्षराद्यस्तु नराधिप महासुरः / नन्दिकः कर्णवेष्टश्च सिद्धार्थः कीटकस्तथा / पांसुराष्ट्राधिप इति विश्रुतः सोऽभवन्नृपः // 40 सुवीरश्च सुबाहुश्च महावीरोऽथ बाह्निकः // 55 बलवीर इति ख्यातो यस्त्वासीदसुरोत्तमः / / क्रोधो विचित्यः सुरसः श्रीमान्नीलश्च भूमिपः / पौण्ड्मत्स्यक इत्येव स बभूव नराधिपः // 41 वीरधामा च कौरव्य भूमिपालश्च नामतः // 56 वृत्र इत्यभिविख्यातो यस्तु राजन्महासुरः। / दन्तवक्त्रश्च नामासीदुर्जयश्चैव नामतः / मणिमान्नाम राजर्षिः स बभूव नराधिपः // 42 रुक्मी च नृपशार्दूलो राजा च जनमेजयः // 57 क्रोधहन्तेति यस्तस्य बभूवावरजोऽसुरः / / आषाढो वायुवेगश्च भूरितेजास्तथैव च / दण्ड इत्यभिविख्यातः स आसीन्नृपतिः क्षिता॥४३ एकलव्यः सुमित्रश्च वाटधानोऽथ गोमुखः // 58 क्रोधवर्धन इत्येव यस्त्वन्यः परिकीर्तितः / कारूषकाश्च राजानः क्षेमधूर्तिस्तथैव च / दण्डधार इति ख्यातः सोऽभवन्मनुजेश्वरः // 44 श्रुतायुरुद्धवश्चैव बृहत्सेनस्तथैव च // 59 कालकायास्तु ये पुत्रास्तेषामष्टौ नराधिपाः। क्षेमोग्रतीर्थः कुहरः कलिङ्गेषु नराधिपः / जज्ञिरे राजशार्दूल शार्दूलसमविक्रमाः // 45 मतिमांश्च मनुष्येन्द्र ईश्वरश्चेति विश्रुतः / / 60 मगधेषु जयत्सेनः श्रीमानासीत्स पार्थिवः / गणात्क्रोधवशादेवं राजपूगोऽभवक्षितौ / अष्टानां प्रवरस्तेषां कालेयानां महासुरः॥ 46 जातः पुरा महाराज महाकीर्तिर्महाबलः / / 61 द्वितीयस्तु ततस्तेषां श्रीमान्हरिहयोपमः। यस्त्वासीद्देवको नाम देवराजसमद्युतिः / अपराजित इत्येव स बभूव नराधिपः // 47 स गन्धर्वपतिर्मुख्यः क्षितौ जज्ञे नराधिपः // 62 तृतीयस्तु महाराज महाबाहुर्महासुरः / बृहस्पतेबृहत्कीर्तेर्देवर्षेर्विद्धि भारत / निषादाधिपतिर्जज्ञे भुवि भीमपराक्रमः // 48 अंशाद्रोणं समुत्पन्नं भारद्वाजमयोनिजम् // 63 तेषामन्यतमो यस्तु चतुर्थः परिकीर्तितः / धन्विनां नृपशार्दूल यः स सर्वास्त्रवित्तमः / श्रेणिमानिति विख्यातः क्षितौ राजर्षिसत्तमः॥४९ बृहत्कीर्तिर्महातेजाः संजज्ञे मनुजेष्विह // 64 पश्चमस्तु बभूवैषां प्रवरो यो महासुरः / धनुर्वेदे च वेदे च यं तं वेदविदो विदुः / महौजा इति विख्यातो बभूवेह परंतपः // 50 वरिष्ठमिन्द्रकर्माणं द्रोणं स्वकुलवर्धनम् / / 65 षष्ठस्तु मतिमान्यो वै तेषामासीन्महासुरः। महादेवान्तकाभ्यां च कामात्क्रोधाच्च भारत / अभीरुरिति विख्यातः क्षितौ राजर्षिसत्तमः // 51 एकत्वमुपपन्नानां जज्ञे शूरः परंतपः // 66 समुद्रसेनश्च नृपस्तेषामेवाभवद्गणात् / अश्वत्थामा महावीर्यः शत्रुपक्षक्षयंकरः / विश्रुतः सागरान्तायां क्षिती धर्मार्थतत्त्ववित् // 52 वीरः कमलपत्राक्षः क्षितावासीन्नराधिप // 67 बृहन्नामाष्टमस्तेषां कालेयानां परंतपः / जज्ञिरे वसवस्त्वष्टौ गङ्गायां शंतनोः सुताः / -91 -